previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

5. Halsi, 80 year. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS, Vol. IX; IA.,VI, pp.22 ff., pl. XX (Fleet); Go, pp.8-10 (3); GaiK, p.62-63 (3). 3 copper-plates, the figure on the seal of which is 'apparently a dog' (Gopal). Verse 1 Аryа, 2-3 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACE NAMES


Text. 

FIRST PLATE, SECOND SIDE 

1 namaх || jayati bhagavаг=Jinеndrо=guнa-rundraх || pra[thi]ta-[parama*]-kаruнikaх (|*) 
2 trailоky-ащvаsa-karи=dayа-patаk-оcchritа yasya || (||1*) parama- 
3 щrи-vijaya-Palащikаyаm prajа-sаdhаraн-а[ща]nаm || 

SECOND PLATE, FIRST SIDE 

4 Kadambаnаm yuvarаjaх щrи-Kаkusthavarmmа sva-vaijayikе aщиtitamе 
5 saмvatsarе bhagavatаm arhatаm sarvva-bhуta-щaraнyаnаm trailоkya-nistаra- 
6 kанаm Khетa-grаmе Badоvara-kшеtra[m] Щrutakиrti(rtti)-sеnаpatayе || 

SECOND PLATE, SECOND SIDE 

7 аtmanas=tаraнаrtthaм dattavа[n] || tad=yо hinasti sva-vaмщyaх [pa]ravaмщyо vа 
8 sa paгca-mahаpаtaka-saмyuktо bhavatи(ti) yо=(ё*)bhirakшatи(ti) tasya satyarvva-gu- 
9 нa-puнyаvаptiх (||*) api c=оktam (|) bahubhir=vvasudhа dattа || 

THIRD PLATE 

10 [rа]jabhis=Sagar-аdibhiх (|*) yasya yasya ya[dа bhу]miх tasya tasya tadа-phalam (||2*) 
11 sva-dattам para-dattам vа yо harеta vasundharам(rаm)(|*) шaштi-varшa-sahasra(srа)ни(нi) 
12 narakе pacyatе tu saх ||(3||) namо namaх || Ршabhаya namaх||