previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

9. Year2. 'Somewhere in the old Mysore State'. EI, XXXV, pp.151 ff. (Gai), Go, p.27-28(7); GaiK, 69-70(5); Set of 3 copper-plates and seal, oval in shape, contains the figure of an animal (Gopal). Verse 1 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || vijaya-Vaijayantyаm(ntyам) svаmi-Mahаsеna-mаtр-gaн-а-
2 nuddhyаt=аbhiшiktasya Mаnavya-sagоtrasya Hаritи-
3 putrasya pratikрta-carccа-pаrasya Kadambаnаm(nам)
4 dharmma-mahаrаjasya щrи-Vijaya-Щiva-Mрgещavarmmaн

SECOND PLATE, FIRST SIDE

5 vijaya-vaijayikaх saмvva(va)tsaraх dvitиyaх Hеmanta-pakшaх
6 caturtthaх tithir=ddaщamи anay-аnupуrvyа brаhmaнаbhyаm
7 Bhаrggava-sagоtrаbhyаm(bhyaм) sv-аcаra-sampannаbhyаm(bhyaм) Rudrаryya-
8 Nandyаryyаbhyаm Antarmmalaya-rаjyе Kоguli-P
оguya-pallyох

SECOND PLATE, SECOND SIDE

9 sиmni yаvad=аpaх plava[м*]ti tаvat=pukkоllи-kшеtram(traм) Vеlpallи-
10 Pоttarayох sиmni ca yаvad=аpaх plava[м*]ti tаvad=еvaм
11 pukkоllи-kшеtram anеka-janmаntar-оpаrjjita-щubha-saмskаra[х]
12 su-viщuddha-pitр-mаtр-vaмщaх n-aika-vidha-pradаna-nityaх parama-brahmaнya[х]

THIRD PLATE, FIRST SIDE

13 dharmma-mahаrаjaх щri-Mрgещavarmmа dattavаn=аtma-щrеyо(ё*)bhyudaya-
14 nimittam(ttaм) sarvva-parihаrенa brahmadеya-samayеna (|*)
15 yо(ё*)bhirakшati sa tat=puнya-phala-bhаg=bhavati(|*) yо harati sa
16 mahаpаtaka-yuktо bhavati | uktaг=ca (|*) bahubhir=vvasudhа bhuktа
17 rаjabhis=Sagar-аdibhiх(|*) yasya yasya yadа bhуmis=tasya tasya tadа pha[lam] ||(1||)