previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

10. Dеvagiri, year 3. Dеvagiri Haveri t., Dharwad d., Karnataka. JBBRAS, XII(Ki); IA., VII, pp. 35-37 (No.XXXVI) (Fleet); Go 34-36(8); GaiK, 71-73(6). Set of 3 copper plates, discovered in the bed of a tank. The seal attached to the ring is worn out and any device or writing on it is illegible (Gopal). Verses 1-5 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || jayaty=arhaмs=trilоkещaх sarvva-bhуta-hitе rataх (|*) rаgаdy=ari-harо-
2 (ё*)nantо(ё*)nanta-jгаnа(na)-dрg=Ищvaraх ||(1||) svasti vijaya-Vaija[ya*]ntyа(m) svаmi-Mahаsеna
3 mаtр-gaн-аnuddhyаt=аbhiшiktаnаm Mаnavya-sagоtrанаm Hаritи-putrанaм(наm)
4 A(а)кgirasам pratikрta-svаddhyаya-carccakаnа[m] sad-dharmma-sad-ambаnа[m] Kadambаnам anеka-janmаntar-о-
5 pаrjjta-vipula-puнya-skandhaх аhav=аrjjita-parama-rucira-dрдa(дha)-satvaх(ttvaх) viщuddh=аnvaya-

SECOND PLATE, FIRST SIDE

6 prakрty=anеka-puruшa-para[м]par=аgatе jagat=pradиpa-bhуtе mahaty=udit-оditе Kаku-
7 sth=аnvayе щrи-Щаntivarmma-tanayaх щrи-Mрgещavaravarmmа аtmanaх rаjyasya
8 tрtиyе varше Pauше saмvatsarе Kаrttika-mаsa-bahula-pakше daщamyаm
9 tithau Uttarаbha(bhа)drapade nakшatrе Bрhat=paralуrе Tridaщapati-makuтa-parighрштa-
10 cаru-caraнеbhyaх param=аrhad=dеvеbhyaх saмmаrjjan=оpalеpan-аbhyarccana-bhagna-saмskаra-

SECOND PLATE, SECOND SIDE

11 mahim=аrttham grаm=аpara-dig=vigbhаga-sиm=аbhyantarе rаjamаnеna catvаriмщan=nivarttanaм kршнa-bhуmi-
12 kшеtraм catvаri kшеtra nivarttanaм ca caity-аlayasya bahiх еkaм nivarttanaм puppа(шpа)rtthaм
13 dеvakulasy=акganaг=ca еkaм nivarttanam=еva sarvva-parihаra-yuktaм dattavаn
14 mahаrаjaх (||*) lоbhаd=adharmаd=vа yа(yо)(ё*)sy=аbhiharttа sa paгca-mahаpаtaka-saмyuktо bhavati
15 yо(ё*)sy=аbhirakшitа sa tat=puнya-phala-bhаg=bhavati (||*) uktaм ca (|*) bahubhir=vvasudhа bhuktа

THIRD PLATE, FIRST SIDE

16 rаjabhis=Sagar=аdibhiх (|*) yasya yasya yadа bhуmiх tasya tasya tadа phalaм(m) (||2||*) sva-dattаm=para-(da)ttaм(ttам) vа
17 yо harеta vasundharам(rаm) (|*) шaштiм-varшa-sahasrанi narakе pacyatе tu saх (||3||*) adbhird=dattaм tribhиr=bhuktaм
18 sadbhiщ=ca paripаlitaм(tam) (|*) еtаni na nivarttantе pуrvva-rаja-kрtаni ca (||4||*) svandаtuм
19 sumahac=chakyaм duXkham=anyаrttha-pаlanaм(nam) (|*) dаnaм vа pаlanaм v=еti dаnаc=chrеy=оnupаlanaм(nam) (||5||*)
20 parama-dhаrmmikенa Dаmakиrtti-bhоjakеna likhit=еyaм paттikа(||*) iti siddhir=astu (||*)