previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

11. Dеvagiri, year 4. Dеvagiri, Haveri t., Dharwad d., Karnataka. JBBRAS, XII; IA., VII, pp.37-38 (No XXXVII, Fleet) and pl.; JBBRAS., XXI, pp.300f.( K.T. Telang); Go, 33-38 (9); GaiK 74-6 (7). Set of 4 copper-plates. The ring is 'rather bent, but seems to be properly circular', the device on the oval seal appearing "to be a sitting or kneeling figure (Gopal).Verse 1 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 Siddham || Vijaya-Vaijayantyаm(ntyам) Svаmi-Mahаsеna-mаtр-gaнa(н-а)nudhyа(ddhyа)t=а-
2 bhiшiktasya Mаnavya-sagоtrasya Hаritи-putrasya pratikрta-
3 carccа-pаra(ga*)sya vibudha-pratibiмbаnам Kadambаnам dharmma-mahаrаja-
4 sya щrи-Vijaya-Щiva-Mрgещavarmmaнaх vijay=аyur=аrоgy=aiщvaryya-

SECOND PLATE, FIRST SIDE

5 pravarddhana-karaх samvva(mva)tsaraх caturthaх varша-pakшaх aштamaх tithiх
6 Paurннamаsи (|*) anay=аnupуrvyа naika-janmаntar=оpаrjjita-vipula-pu-
7 нya-skandhaх su-viщuddha-piтr-mаtр-vaмщaх ubhaya-lоka-priya-hita-
8 kar-аnеka-щаstr-аrtha-tattva-vijгаna-vivе(ca*)na-viniviштa-viщаl=оdаra-matiх
9 hasty-aщv=аrоhaнa-praharaн=аdiшu vyаyаmikишu bhуmiшu yathа-

SECOND PLATE, SECOND SIDE

10 vat=kрta-щramaх dakшо dakшiнaх naya-vinaya-kuщalaх naik=аha-
11 v=аrjjita-parama-dрдa(дha)-sattvaх udаtta-buddhi-dhairyya-vиryya-tyаga-sampannaх
12 su-mahati-samara-saкkaте sva-bhuja-bala-parа-kram-аvаpta-vipu-
13 l-aiщvaryyaх samyak=prajа-pаlana-paraх sva-jana-kumuda-
14 vana-prabоdhana-щaщакkaх dеva-dvija-guru-sаdhu-janеbhyaх gо-bhу-

THIRD PLATE, FIRST SIDE

15 mi-hiraнya-щayan=аcchаdan-аnn=аdi-naika-vidha-pradаna-nityaх vidvat-suhр-
16 t=svajana-sаmаny=оpabhujyamаna-mahа-vibhavaх аdi-kаla-
17 rаja-vрtt=аnusаrи dharmma-mahаrаjaX=Kadambаnам щrи-Vijaya-
18 Щiva-Mрgещavarmmа Kаlavaкgа-grаmaм tridhа vibhajya dattavаn(||*)

THIRD PLATE, SECOND SIDE

19 atra pуrvvam=Arhac-chаlа-parama-puшkala-sthаna-nivаsibhyaх
20 bhagavad=arhan-mahа-Jinеndra-dеvatаbhyaх еkо bhаgaх
21 dvиtiyо(ё*)rhat-prоkta-sad=dharmma-karaнa-parasya Щvеtapaтa-mahащra-
22 maнa-saкgh=оpabhоgаya tрtиyо Nirgrantha-mahащramaнa-saмgh=о-
23 pabhоgаy=еti(|*) atra dеva-bhаga-dhаnya dеva-pуjа-bali-charu-

FOURTH PLATE, FIRST S1DE

24 dеva-karmmakara-bhagnakriyа-pravarttan=аdy-artth=оpabhоgаya(|*) еtad=еvaм
25 nyаya-labdhaм dеva-bhоga-samayеna yо(ё*)bhirakшati sa tat=phala-bhа-
26 g=bhavati(|*) yо vinащayеt=sa paгcha-mahаpаtaka-saмyuktо bhavati(||*)
27 uktaг=ca(|*) bahubhirv=vasudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya yasya
28 yadа bhуmis=tasya tasya tadа phalaм || (1 ||*) Naravara-sеnаpatinа likhitа(||*)