previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

13. Hiтna Hebbаgilu, year7. Hiтna Hebbаgilu village in Periyapaтнa, Hunsur t., Mysore d., Karnataka. EC., IV, Hunsur 18 (B.L. Rice); EC (Revised), IV, Pp. 49(Gopal); Go.42-46 (11); GaiK 79-81 (9). Set of 4 copper-plates, having the seal of a lion. The first and fourth plates are engraved on their inner sides only (Gopal).Verses 1 Аryа, 2, 4 Anuштubh, 3 Upajаti (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || jayati sur-аsura-makuтa-praнihita-maнikiraнa-khaci[ta-caraнa-yugaх]
2 daндa-kamaндalu-hastaX=padma-pravarаsanо Brahmа ||(1||) svasti Vijaya-Vaija-
3 yantyаm Svаmi-Mahаsеna-mаtр-gaн-аnuddhyаt-аbhiшiktasya Mаnavya-
4 sagоtrasya Hаritи-putrasya pratikрta-svаdhyаya-carccаpаra(ga*)sya

SECOND PLATE, FIRST SIDE

5 Kadambаnаm dharma-mahаrаjasya щrи-Vijaya-Щiva-Mрgещavarmmaнa(х)
6 saмvatsarе saptamе Ma(mа)rggaщira-mаsi щukla-pakшa-daщamyаm=anay=аnu-
7 pуrvyа anеka-janmаntar=оpаrjjita-vipula-viщiштa-puнya-skandha[х*]
8 mahati-samara-saмkaте sva-bhuja-bala-parаk-kram=аvаpa(pta)-viщаla-

SECOND PLATE, SECOND SIDE

9 vibhav=aiщvaryyaх samyak=prajа-pаlana-dakшaх sarvva-jиva-bandhuх
10 dеva-dvija-guru-prаjгa-janаbhy=arccanaparaх dvija-varеbhyо=(ё)jasra-
11 m=anеka-gо-sahasra-nava-kшеtra-hala-шaн-нivarttanи-grаma-hiraнy-аnn-аdi-
12 naika-vidha-pradаna-nityaх Yudhiштhira iva dharmmajгaх Pratarddana iva

THIRD PLATE, FIRST SIDE

13 satyavаdи Viшнur=iva Brahmaнyaх щrи-Vijaya-Щiva-Mрgещavarmma-dharmma-
14 mahаrаjaх brаhmaнаya Atharvvaнikаya Aupagahani-sagо-
15 trаya vеda-vеdакga-vidе Piкgalasvаmi-putrаya Sarvvasvаminе
16 Kiвunиrilli-grаmam sa-pаnиya-pаtaм sa-dakшiнam brahmadеya-

THIRD PLATE, SECOND SIDE

17 samayеna a-bhaтa-pravещam=antaX-kara-viштikam=parihрta-
18 paкg-оtkотam dattavаn(|*) yо=(ё*)syаbhirakшitа sa tat=puнya-phala-bhа-
19 g=bhavati || api c=аtra Bhишma-gиta щlоkaх || pуrvva-dattаndvi(ttам dvi)jаtibhyо
20 yatnаd=rakшa Yudhiштhira(|*) mahиm=mahи-matам щrештha dаnаc=chrеyо=(ё*)nupаlanam

FOURTH PLATE, FIRST SIDE

21 idaг=ca Rаma-gиta щlоkaх || Yаn=иha dаnаni purа narеndrair=dda[ttа]ni dharmm=аrtha-yaщa-
22 skarанi(|*) dharmm=аnurоdhаn=nрpa-gauravаc=ca mayаpy=anujгаta-phalаni tаni || (3||) idaг=ca
23 yо=(ё*)sy-аpaharttа sa paгca-mahа-pаtaka-saмyuktо bhavaty=uktaг=ca(|*) bahubhirv=vasudhа
24 bhuktа rаjabhis=Sagarаdibhiх(|*) yasya yasya yadа bhуmis=tasya tasya tadа phalamiti(lam ||4|| iti ) Kиrttivarе-
25 на likhitа paттikа |