previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

14. Hireщakuna, year 8. Hireщakuna, Shimoga d., Karnataka. in EC., VIII, Sb. 33 and pl (Rice); Go.46-49 (12); GaiK, 82-83 (10). Set of 3 copper-plates, have been discovered while excavating a field and was in the possession of the patel of the village. The seal has the legend Щrи Mрigещvaravarmmaна (Gopal). Verses 1-2 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1. svasti vijaya-Vaijantyаm svаmi-Mahаsеna-mаtр-gaн-аnu-
2. ddhyаt=аbhiшiktаnаm Mаnavya-sagоtrанаm Hаritиputrа[нам]
3 pratikрta-svаdhyаya-carccа-pаragаnаm Kadambаnаm ащrit-аmbаnаm

SECOND PLATE, FIRST SIDE

4 щrиmat=Kаkustha-priya-tanaya-sutaх щrи-Mрgещvaravarmа anay-аnupуrvyа
5 sva-vaijayikе aштama-sa[мva]tsarе Vaiщаka(kha)-Paurннimаsyаms=оdaka-
6 pуrvvam sa-dakшiнaм udit=оdita-kula-prasуtаnам kотakenyаthilani

SECOND PLATE, SECOND SIDE

7. Gautama-sagоtrана[м] kratu-Sоmaщarmmаryyаya Kadaвakaniжa grаmaм vаstuka-
8. kшеtraм saha Perddalayа-sиmnataх pуrvvataх Virajа dakшiнataх aщvattha-
9 vрkшaх tataх parvvata-maddhyam tataх Karbelli-kшеtra-mуlam tataх udaka-pa(thаt)
10 paщchimataх Veннa-nadи tataх Palavakkenи sиmnаm uttarataх udaka-pathаt

THIRD PLATE, FIRST SIDE

11 Kadailkуra-mуla-kшеtrаntar-аntaх Kадakоra-samуlasya tataх parvvatamaddhyam
12 tataх udaka-saкgamam еtаvan=mаtraм dattavаn dещagrаma-grаma-bhоjakаnаm
13 щrаvita-щrаvaнaм kрtvа sarvva-parihаraг=ca a-bhaтa-pravещaг=ca yо
14 (ё)bhirakшati sa tat=pa(pha)(la) bhаkbha(gbha)vati yо(ё)paharttа sa paгca-mahа-pаtaka-saмyu-

THIRD PLATE, SECOND SIDE

15 ktо bhavati (|*) uktaг=cha(|*) bahubhirv=vasudhа bhuktа rаjabhis=Sagarаdibhiх(|*)
16 yasya yasya yadа bhуmis=tasya tasya tadа phalam ||(1||*) шaштir=varшa-sa-
17 hasrанi svargе mоdati-bhуmi-daх(|*) аkшеptа=c=аnumantа ca tаnyеva
18 narakе vasеt ||(2||*)