previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

15. Halsi, year8. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS, IX; IA., VI, 24-25, No.XXI and plates (Fleet); Go, 49-52 (13); GaiK, 84-85 (11). The seal of this set of 3 copper-plates contains the legend - the sign — щrи Mрigещvarah (Gopal). Verses 1 Аryа, 2-8 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 svasti [||] jayati bhagavаn-Ji(г-Ji)nеndrо guнarуndraх=prathita-parama-kаruнikaх (|*) trailоky-ащvаsa-karи
2 dayа-patаk=ochchhritа yasya ||(1||) Kadamba-kula-satkеtох hеtох puнyaika-saм-
3 padаm (|*) щrи-Kаkustha-narеndrasya sуnur=bhаnur=iv=аparaх || (2||) щrи-Щаntivara-
4 varmm=еti rаjа rаjиva-lоcanaх (|*) khalеva vanitа-kршта-

SECOND PLATE, FIRST SIDE

5 yеna Lakшmиr=dviшad=gрhаt ||(3||) tat-priya-jyештha-tanayaх щrи-Mрgещa-narаdhipaх (|*)
6 lоkaika-dharmma-vijayи dvija-sаmanta-pуjitaх ||(4||) matvа dаnaм daridrанаm
7 mahа-phalam=itиva yaх (|*) svayaм bhayadaridrа(dro)(ё)pi щatrubhyо(ё)dаdma(n-ma)hаbhayam ||(5||)
8 Tuкga-
Gaкga-kulоtsаdи Pallava-pralay-аnalaх (|*) sv-аryyakе nрpatau bhaktyа

SECOND PLATE, SECOND SIDE

9 kаrayitvа jinаlayam ||(6||) щrи vijaya Palащikаyаm Yаpani(nи)ya-Nirgrantha-Kуrcca-
10 kаnаm sva-vaijayikе aштamе Vaiщаkhе saмvatsarе Kаrttika Paurннamаsyаm
11 Mаtр-sarit-аrabhya а Iкgaни-saкgamаt rаjamаnеna trayо(ya)-tri(stri)кщannivarttanaм
12 щrи-vijaya-Vaijayantи-nivаsи dattavаn bhagavadbhyо=ёrhadbhyaх (|*) tatr=аjгaptiх |

THIRD PLATE

13 Dаmakиrtti bhоjakaх Jayantaщcаyuktakaх sarvvasy=аnuштhаtа iti (||) api ca
14 uktaм (|) bahubhir=vvasudhа dattа rаjabhis=Sagar-аdibhiх yasya yasya yadа
15 bhуmiх tasya tasya tadа phalam ||(7||) sva-dattа(ttам) para-dattа(ttам) vаm(vа) yо harеta vasu-
16 ndharаm (|*) шaштi-varшa-sahasrанi kumbhиpаkе sa pachyatе ||(8||) siddhir-astu ||