previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

18. Kудgere, year2. Kудgere, Shikaripur t., Шimoga d, Karnataka. EC., VII, Sk. 29 (B.L. Rice); EI, VI, pp. 12ff. (Ki); Go, 57-60 (16); GaiK, 90-91 (14). Set of 3 copper-plates. Verses 1-2 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || щrи-vijaya-Vaijayantyаm dharmma-mahаrаjaх
2 svаmi-Mahаsеna-mаtр-gaн-аnudhyа(ddhyа)t=аbhiшiktaх
3 Mаnavya-sagоtrо Hаritи-putraх pratikрta-svаdhyа(ddhyа)ya-
4 carccikaх Kadambаnаm щrи-Vijaya-Щiva-Mаndhаtri(tр)varmmа

SECOND PLATE, FIRST SIDE

5 anеka-ssuci(ca)rit-оpacita-vipula-puнya-skandhaх
6 аhav=аrjjita-vipula-parama-dрдha-satavahaх savassare
7 dvitиyе Vaiщаkha-Paurнamаsyам Koлаla-grаmе sиmni
8 sa-pаnиya-pаtaм sa-dakшiнaм a-khaтv-аvаsau-dana(m)

SECOND PLATE, SECOND SIDE

9 a-bhaтa-pravещam antaхkara-vipтi(штi)ka(m) Kauндiнya-
10 sagоtrаya datt-аnuyоgаya Taittirиya-sa-bramha(hma)-
11 cаriне Dеvaщarmmaне Modekaraни-nаma halam
12 rajamаnеna viмщati-nivarttanaм kеdаraм da[tta]vаn(|*)

THIRD PLATE, FIRST SIDE

13 pramаdаt adharmmаd=vа yо=ёsyаbhihаrttа sa pа[taka] saмyuktо
14 bhavati (|*) uktaг=ca (|*) sva-dattам para-dattа(ttам) vа | yо harеna(ta) vasundharам(|*)
15 шapтi(штi)м-varшa-sahasrанi narakе pacyatе tu saх ||(1||*) yоёsya
16. abhirakшitа sa tat=phala-bhаk (|*) uktaг=ca (|*) bahubhir=vasudhа bhuktа
~17 rаjabhis=Sagar-аdibhiх (|*) yasya yasya yadа bhуmiх tasya tasya tadа phala(m) ||(2||*)
18. (Dаmо)daradattеna rahasyаdhikрitеna likhit=еyaм paттikа