previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

20. Nilambur,year 5. Nilambur, Ernad t., Malabar d., Kerala. EI., VIII, pp.146ff and pl. (T. A. Gopinatha Rao and G. Venkobarao); Go, 60-63(17); GaiK,94-95 (16). Set of 3 copper-plates. Verse 1 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 sva[sti щrи-vijaya-Vaijayantyам svаmi-Mahаsе]na-mаtр-gaн-аnudhyаt-а-
2 bhiшi[ktа]nаm=Mаnavya-sagоtrанам Hаritи-putrанам pratikрta-svа-
3 dhyаya-carccаpаraнаm=aщvamеdh-аvabhрtha-snаna-pavitrи-kрt=а-
4 [na]ghаnаm=ащrita-jan-амbаnам Kadaмbаnам щrи-Ravivarmma-dharmma-mahа-

SECOND PLATE, FIRST SIDE

5 [rа]jaх аtmanaх pravarddhamаna-Vijaya-saмvatsarе paмcamе
6 Kаrttika-Paurннamаsyам
Mogalуr-vviшayе Kiвupаsанi-nаma-
7 dhеya-grаmasya pуrvva-dig-vibhаgе Muжtagi-nаmadhеya-pa-
8 [llи]m-Maжkаvu-sahitам Kащyapa-sagоtrаya Yajurv=vеda-[pа]-

SECOND PLATE, SECOND SIDE

9 [ragа]ya Gоvindasvаminе sva-puнy-аbhivрddhayе sa-hi[raнyaм]
10 [sa]-pаnиya-pаtaм sarvva-parihрta-parihаraм saмpra[datta]-
11 [vаn] (|*) tad=avadhаryya yaх Kadaмba-kul=аbhyantara-gatоёnyо vа [rаga]-
12 [dvешa]-lоbh=аdibhir=abhibhуtо harе[ta sa paгca-mahаpаtaka]-

THIRD PLATE, FIRST SIDE

13 [saм]yu[ktо] bhavati (|*) yо(ё)bhirakшеt=sa tat=puнya-phalabhаg=bha[vati]
14 uktaг=ca || bahubhirv=vasudhа bhuktа rаjabhis=Sagar-аdibhi(х)
15 [ya]sya yasya yadа bhуmiх tasya tasya tadа phalam=iti
16 [sva]sty=astu gо-brаhmaнеbhyaх (|*) prajа[bhyо maкgalaм] (||*)