previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

23. Dаvaнagere, year 34. Dаvaнagere, Dаvaнagere t., Chitradurga d., Karnataka. MyAR, 1933, pp.109 ff. and pl. XXII, (M.H. Krishna, under the title The Kоramanga grant); in EI., XXXIII, pp. 87 ff. and pl. (D.C. Sircar); Go, 69-75 (20); GaiK,100-102 (19). The original plates, three in number, were in the position of Sri Nадiga Basappa, a lawyer at Dаvaнagere (Gopal). Metres: 1 - Praharшiни, 2-19, 21-23 - Anuштubh, 20 - Vasantatilaka (Sircar)

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || [sу]ryамщu-dyuti-pariшikta-paкkajаnам щоbhам yad=vahati sadаsya-pаda-padmam(|*)
2 dеvаnаm=makuтa-maнi-prabh=аbhiшiktaм Sarvvajгas=sa jayatи(ti) Sarvva-lоka-nаthaх ||(1||*)
3 kиrtyа digantara-vyаpи Raghur=аsиt=narаdhipaх (|*) Kаkustha-tulyaX-Kаkusthо yavиyамs=tasya bhуpatiх ||(2||*)
4 tasy=аbhуt=tanayaщ=щrиmаг=Щаntivarmа-mahиpatiх(|*) Mрgещas=tasya tanayо mрgещvara-parаkramaх ||(3||*)
5 Kadamb-аmala-vaмщ-аdrе(r=mmau)li(tаm=а)gatо Raviх (|*) Uday-аdri-makuт-атоpa-dиptамщur=iv=амщumаn||(4||*)
6 nрpa-cchalеna kiм Viшнur=ddaitya-jiшнur=ayaм svayam (|*) hiraнmaya-calan-mаlам tyaktvа cakraм vibhаvita[m] ||(5||*)
7 sаmrаjyе varttamаnо(ё)pi na mаdyati paraмtapaх (|*) Щrиr=еша madayaty=anyаn=ati-pиtеva
Vаruни ||(6||*)

SECOND PLATE, FIRST SIDE

8 Na(rma)d-амta-(ma)hи prиtyа yam=ащrity-аbhinandati (|*) kaustubh-аbh-аruнa-cchаyам vakшо Lakшmиr=Harеr=iva ||(7||*)
9 Ravаv-adhi-jayant-иyaм Surеndra-nagarим щriyа (|*) Vaijayantи calac-citra-Vaijayaмtи virаjatе ||(8||*)
10 Ravеr=bhujaкgаd=ащliштa-candana-prиta-mа[na]sа (|*) tathа Щrиr=nаbhavat=prиtа Murаrеr=api vakшasi ||(9||*)
11 viщvа-vasumatи-nаthan=nаthatе nayakоvidam(|*) dyaur=iv=Еndraм-jvalad-vajra-dиpti-kоrakit-амgadaм ||(10||*)
12 yasya mуrdhni svayaм Lakшmиr=hеma-kumbh-оdara-cyutaiх (|*) rаjy-аbhiшеkam=akarоd=ambhоja-щabalair=jalaiх ||(11||*)
13 Raghuна-lambitаm=илим Kuндо-girir=adhаrayat (|*) Ravеr=аjгам vahaty=adya mаlаm=iva mahиdharaх ||(12||*)
14 dharmm-аrtthaм Haridattеna sо(ё)yaм vijгаpitо nрpaх (|*) smita-jyоtsn-аbhiшiktеna vacasа pratyabhашata ||(13||*)

SECOND PLATE, SECOND SIDE

15 [catu]s-triмщat-tamи щrиmad=rаjya-vрddhi-samа-samа (|*) Madhurm=mаsas=tithiх puнyа щukla-pakшaщ=ca Rоhiни ||(14||*)
16 yadа tadа mahа-bаhur=Аsaмdyаm=aparаjitaх (|*) Siddhаyatana-pуj-аrtthaм saмghasya parivрddhayе ||(15||*)
17 [sеtо]r=upalakшy-аpi Kоravеg=ащritам mahим (|*) adhikаn=nivarttan-аnyеna dattavамs=tаm=arindamaх ||(16||*)
18 Аsandи-dakшiне(ё)sy=аtha sеtох kеdаram=ащritаm (|*) rаjamаnеna mаnеna kшеtram=еka-nivarttanam ||(17||*)
19 sama(yе) sеtu-bandhasya kшеtram=еka-nivarttanam(|*) tac=c=аpi rаjamаnеna Vеdirkоdе tri-nivarttanam ||(18||*)
20 uгch-аdi-pariharttavyе(vya) samаdhi-sahitaм hi taм (|*) dattavаг-щrи-mahаrаjas=sarvva-sаmaмta-saмnidhau ||(19||*)
21 jгаtvа ca puнyam=abhipаlayitur=vviщаlaм tad-bhaмga-kаraнa-mitasya ca dошavattаm(|*)

THIRD PLATE, FIRST SIDE

22 (varнн=а)щra(m-а)skhalita-saмyya(ya)man=aika-cittах (|*) saмrakшaне(ё)sya jagatиpatayaх pramанaм ||(20||*)
23 bahubhir=vvasudhа bhuktа rаja(bhi)s=Sagar-аdibhiх (|*) yasya yasya yadа bhуmis=tasya ta(sya) tadа phalam ||(21||*)
24 adbhir=ddattaм tribhir=(bhu)ktaм sadbhiщ=ca paripаlita(m) (|*) еtаni na nivarttantе pуrvva-rа(ja-kр)tаni ca ||(22||*)
25 sva-dattам para-dattам vа yо harеta va(suм)dharа(m) (|*) шaштiм varшa-sahasrанi narakе pacyatе tu saх ||(23||*)