previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

25. Halsi. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA., VI, XXIV, p.29 and pl. (Fleet); Go, 78-81 (22); GaiK, 105-106 (21). Set of 3 copperplates the seal of which contains the figure of a dog (Gopal). Verses 1 Аryа, 2-3 and 6 Upajаti, 4-5 Indravajrа, 7-8 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 jayati bhagavаг=Jinеndrо guнa-rundraх=prathita-parama-kаru-
2 нikaх (|*) trailоky-ащvаsakarи dayа-patаkоcchritа yasya ||(1||*)
3 щrи-Viшнuvarmma-prabhрtиn=narеndrаn nihatya jitvа pрthivим sama[grам]
4 utsаdya Kагcищvara-Caндadaндam Palащikаyам samavasthitas=saх ||(2||*)

SECOND PLATE, FIRST SIDE

5 RaviX=Kadamb-оru-kul-аmbarasya guнаmщubhir-vyаpya jagat=sama[staм](stam)(|*)
6 mаnеna catvаri nivarttanаni dadau Jinеndrаya mahи(m*) mahendraх ||(3||*)
7 saмprаpya mаtuщ=caraнa-prasаdaм dharmm-aika-mуrter=api Dаmakиrttех |
8 tat=puнya-vрddhyarttham=abhуn=nimittam щrи-Kиrtti-nаmа tu ca tat-kaniштaх ||(4||*)

SECOND PLATE, SECOND SIDE

9 rаgаt=pramаdаd=athavа=pi lоbhаt yastаni hiмsyаd=iha bhуmi-
10 pаlaх (|*) а saptamaм tasya kulaм kadаcit nа-paiti kрtsnаn=nirayаn=nimagnaм ||(5||*)
11 tаnyеva yо rakшati puнya-kам(kа)кkшaх sva-vaмщajо vа para-vaмщajо vа
12 sa mоdamаnas=sura-sundarиbhiх ciraм sadа krидati nаkapрштhе ||(6||*)

THIRD PLATE, FIRST SIDE

13 api c=оktaм Manunа (|*) bahubhirv=vasudhа dattа rаjabhis=Sagar-аdibhiх(|*)
14 yasya yasya yadа bhуmiх tasya tasya tadа phalaм(lam) ||(7||*)
15 sva-dattам para-dattам vа yо harеta vasundharам(rаm)
16 шaштiм-varшa-sahasrанi nirayе sa vipacyatе ||(8||*)