previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

33. Halsi, year 5. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA., VI, pp.31-32, No.XXVI and plate (Fleet); Go, 111-114 (30); GaiK, 123-124 (28). Set of 3 copper-plates. The seal of the ring connecting the 3 plates of this record bears the legend Щrи Harivarmmaна preceded and followed by a svastika. Verses 1-3 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SlDE

1 siddham || svasti || svаmi-Mahаsеna-mаtр-gaн-аnudyаt=аbhiшiktаnаm=Mаnavya-sagоtrана(m)
2 Hаritи-putrанаm pratikрta-svаdhyаya-carccаpаrа(ra)(gа*)наm Kadambаnаm
3 mahаrаja-srи-Ravivarmmaнaх sva-bhuja-bala-parаkram=аvаpta-niravadya-vipula-
4 rаjyaщriyaх vidvan=mati-suvarннa-nikaшa-bhуtasya kаmаdy=arigaнa-

SECOND PLATE, FIRST SIDE

5 tyаg=аbhivyaгjit=еndriya-jayasya nyаy=оpаr-jjit=аrttha-[saм]hita-sаdhuja(na)sya
6 kшiti-tala-pratata-vimala-yaщasaх priya-tanayaх pуrvva-sucarit=оpacita-vipula-
7 puнya-sampаdita-щarиra-buddhi-sattvaх sarvva-prajаhрdaya-kumuda-candramах mahаrаja
8 srи-Harivarmmа sva-rаjya-saмvatsarе paгcamе Palащik=аdhiштhаnе Ahariштi-samаhvaya-

SECOND PLATE, SECOND SIDE

9 щramaнa-saкgh=аnvaya-vastunaх
Dharmmanandy=аcаryy=аdhiштhita-prаmанyasya caityаlayasya
10 pуjа-saмskаra-nimittam sаdhujan=оpayоgаrtthaг=ca Sеndrakанам kula-lalаma-bhуtasya
11 Bhаnuщakti-rаjasya vijгаpanayа Maradе-grаman=dattavаn (|*) ya еtal=lоbhаdyaiх=kadаchid-apa-
12 harеt=sa paгca-mahаpаtaka-saмyuktо bhavati (|*) yaщ=c=аbhirakшati sa tat=puнya-phalam

THIRD PLATE, FIRST SIDE

13 avаpnоt=иti (||) uktaг=ca (||) sva-dattам para-dattам vа yо harеta vasundharаm (|*) шaштiva(rшa)-
14 sahasrанi narakе pacyatе tu saх ||(1||*) bahubhirv=vasudhа bhuktа rаjabhis=Sagar=аdi(bhiх)
15 yasya yasya yadа bhуmis=tasya tasya tadа phalam ||(2||*) yе sеtуn=abhirakшanti |
16 bhagnаn=saмsthаpayanti ca (|*) dviguнaм pуrvva-kartрbhyaх tat=phalaм samudаhрtam ||(3||*)