previous inscriptionnext inscriptionthis king inscriptionMain page with abbreviations

34. Saкgoллi,year 8. Saкgoллi, Sampagaum t., Belgaum d., Karnataka. EI., XIV, pp.163-168 and plates (K.N. Dikshit); Go, 114-118 (31); GaiK, 125-126 (29). Set of 3 copper plates, now preserved in the Prince of Wales Museum, Bombay. Verses 1-3 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || jayati dhruva-bаl=еndu-jaта-makuтa-maндanaх (|*) anаdy=anidhanaщ=Щaмbhur=vviщvеша[г=jagatаm=patiх](||1||*)
2 vijaya-Vaijayantyаm svаmi-Mahаsеna-mаtр-gaн-аnuddhyаt=аbhiшiktаnам
3 Mаnavya-sagоtrанам Hаritи-putrанам pratikрta-svаdhyаya-carccа-
4 pаrанам щrи-nitambаnам Kadambаnам anеka-janmаnta(r-о)-
5 pacita-vi[pu]la-[pu]нya-skandha-yaщasам sаkша[d=iva] Dharmma-

SECOND PLATE, SECOND SIDE

6 rаjaх sakala-di[ganta]r=оdit=аmala-kиrttiX=prajа-rakшaнa-dиkшita-щruta-vinaya-
7 pavitrita-щarиrо dvijаti-щuщrушаparaX=parama-mаhещvaraщ=щrи-Harivarmmа-
8 pravarddhamаna-rаjy=аштama-saмvatsarе Ащvayuj-Аmаvаsyаyам Viшupе
9 sva-kul=аbhivрddhayе Atharvva-vеda-pаragеbhyaх sva-dharmma-karmma-niratеbhyaх
10 Kaimbala-sagоtrеbhyaх Щivaщarmma-Prajаpatiщarmma-Dhаtрщarmma-Nandiщarmma-Dharmma-

SECOND PLATE, SECOND SIDE

11 [щa]rmmabhyaх Kаlаща-gоtrеbhyaх Vaikuнtha-щarmma-Vasuщarmma-Nаgaщarmma-Droнa-щarmmabhyaх
12 Garga-sagоtrebhyaх Viшнuщarmma-Prajаpatiщarmma-Pitрщarmmabhyaх Kautsa-sagоtrеbhyaх
13 Kumаraщarmma-Tvaштрщarmma-Skandaщarmma-Varuнaщarmmabhyaх Щrаviштha-sagоtrеbhyaх Yaщaщ-щarmm=А-
14 yya(ryyа)-щarmma-Paщupatiщarmma-Mitraщarmmabhyaх Caуliya-sagоtrаya Vanaщarmmaнe
15 Valandata-sagоtrаya Prajаpatiщarmmaне Kащyapa-gоtrаya Kumаraщarmma[не]
16 s=аштаdaщa-pravibhаgaм sa-dakшiнaм sa-pаnиya[n=Tе]dаva-grаman=dattavаn (|*)

THIRD PLATE, FIRST SIDE

17 yо(ё)sy=аpa[harttа] sa paгca-mahаpаtaka-saмyuktо bhavati (|*) rakшi[tа ca puнy]aphala
18 bhаg=bhavati (|*) uktaг=ca (|*) bahubhir=vvasudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya yasya
19 yadа bhumis=tasya tasya tadа phalaм (||2||*) sva-dattам para-dattам vа yо harеta [vasu]-
20 ndharам (|*) шaштi-varшa-sahasrанi narakе pacyatе tu saх (||3||*) siddhir=aщtu
21 [namо] Ha[ri]-Ha[ra-Hi]raнyagarbhеbhyaх (|*) svasti pra(jа)bhyaх (||*)