previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

38. Birur, year 3. Birur, Birur Hoballi, Kadur t., Chikmagalur d., Karnataka. 38    EC, VI, Kd. 162, p.91 (B.L. Rice); Go, 124-128 (34); GaiK,131-133 (32). (Spurious ?). Set of 3 copper-plates found in the possession of an individual at Bиrуr (Gopal). Gai in notes: because of the late characters, this record is considered as spurious. But the contents seem to be acceptable as contemporary events. Verses 1-3 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddhaм (|*) Hara-Nаrаyaнa-Brahma-tritayаya namas=sadа (|*) щуla-
2 cakrаkшa-sуtrоddha-bhаva-bhаsita-pанinе ||(1||*) sukрta-щat=о-
3 pacita-vipula-puнya-skandhеna аhav=аrjjitorjjita-щau-
4 ryya-pratаp=аvapаta-yaщasvinа parama-brahmaнya-щaraнyеna

SECOND PLATE, FIRST SIDE

5 pratarddanеna ca sarvva-satva(ttva)-dayаlunа dvija-vidvat=suhрj=jana-manaх-ku-
6 muda-kaumudи-щaщакkabhуtеna vikasita-sac=chatrаvataмsa-
Dakшi-
7 наpatha-vasumatи-vasupaty=aщvamеdha-yаji-щrи-Kршнavarmma-dha-
8 rmma-mahаrаja-jyештha-tanayеna Mаnavya-sagоtra-Hаritи-

SECOND PLATE, SECOND SIDE
9 putra-pratikрta-svаdhyаya-carccikеna Kadambеna щrи-
Viшнuvarmma-dharmma-mahаrа-
10 jеna raнa-rabhasa-pravarttad=artth-аштаdaщa-mандalika-maндita-Ve(Vai)jaya
11 ntи-tilaka-samagra-Karннатa-dещa-bhу-vargga-bharttаraм jyештha-pitaraм щrи-
12 Щаntivaravarmma-dharmma-mahаrаjam=anujnаpya pravarttamаnе saмvatsarе tрtиyе

(THIRD PLATE, FIRST SIDE - missed in Gopal publ.)

13 Phаlguнa-mаsa-щukla-paгcamyам brаhmaнеbhyaх Kurukutsеbhyaх Bhavаrya-Kоlanаrya-
14 Щivаryya-Yajгаryya-Щarvvаryеbhyaх
Hаrиtаya Mеruщarmmaне Щa(gi)ryyаya-Kащyapеbhyaх
15 Bhavаryya-Harаryya-Haryаryya-Svаm=иштаrtthastibhyaх Аtrеyаya Dеvаryyаya Vащiшта-
16 bhyам Yuvvа(vа)ry=Yuktyаryyаbhyам Vаtsеbhyaх Paндаryya-Yajгаryya-Nаgаryya-Bhрtаryyе-
17 bhyaх Kauщikаbhyам Bhavаryya-Sоmаryyаbhyам Kauндinyаya Bappaщarmmaне
Harиtаya
18 Sоmaщarmmaне

THIRD PLATE, SECOND SIDE
19 Porukutsа(tsyа)ya Bhрtаryyаya Bhаradvаjаya Bhуtaщarmmaне еvam=аdi paгcащиtibhyaх
20 bhаgаn Sindhuthayа-rаштrе nirupadhi-kevala-pаralоk=аtma-niщrеyas-аrtthaм Kataттаka-
21 grаmaм Nandapada=patha-sиmni saha-Karнеsaka-nadи-sеtubandhеna c=ещаpalibhiх niva-
22 rttеna щatеna saha dattavаn (|*) sa-pаnиyapаtaм sa-dakшiнam=attеmara-viштi-
23 kam=abhida-pradещaм dattv=еdaм tаmra-щаsanam=upanibaddhaм(ddham) (|*) tasya lоbhаn=mо-
24 hаt

FOURTH PLATE, FIRST SIDE

25(24) rошаd=vа upapидам karоti yaх sa brahma-strи-gо-mаtр-pitр-аcаryya-bhrаtр-
26(25) vadha-guru-dаra-gamana-vaмщ=otsаdan=аdиnаm=adharmmанам-phalam=avаpsyati
27(26) paгcamahаpаtak=оpapаtaka-saмyuktaщ=ca bhaviшyati (|*) yaх parayа bhaktyа
28(27) paripаlayiшyati sa tat=phalabhаg=bhaviшyat=иty=api c=оktaм(oktam) (|*) bahubhir=vvasudhа bhu-
29 ktа rаjabhis=Sagar=аdibhiх (|*) yasya yasya yadа bhуmis=tasya tasya tadа phalaм(lam)

FOURTH PLATE, SECOND SIDE

30 sva-dattа para-dattа vа yо harеta vasundharам(rаm) (|*) шaштi-varшa-sahasrаni(нi) narakaм [prati*]padyatе ||(3||*)