previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

39. Kora (Perbbaтa or Herbata), year 5. Kora, Tumkur t., Tumkur d., Karnataka. Named by Gai: Perbbaтa (Gopal: Herbata) grant. MyAR., 1925, p.98 (R. Shamasastri); Go, 129-131 (35); GaiK, 134-135 (33). Set of 3 copper-plates (Gopal). Verses 1 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 svasti || jitaм bhagavatа tеna
Viшнunа yasya vakшasi (|*) Щrиs=svayaм bhаti dеvaщ=ca
2 nаbhi-padmе Pitаmahaх ||(1||*) svаmi-
~Mahаsеna-mаtр-gaн-аnudhyаt=аbhiшiktаnам
3 Mаnavya-sagоtrанам Hаritи-putrанам pratikрta-svаdhyаya-carccа-
4 pаragа(на)m Kadambаnаm amara-pratibimbasya aщvamеdhayаjinaх |

SECOND PLATE, FIRST SIDE

5 щrи-Kршнavarmma-mahаrаjasya jyештha-priya-tanayеna anеka-samara-saмkaт(ghaтт)-opa-
6 labdha-vijayеna sarvva-щаstra-kalа-pаragенa samyak=prajа-pаlana-da-
7 kшенa satyasandhеna parama-brahmaнyеna
Щаntivaramahаrаja-
8 Pallav=еndr=аbhiшiktеna щrи-Viшнuvarmma-mahаrаjеna Kудalуr=adhiштhаnе

SECOND PLATE, SECOND SIDE

9 аtmanaх=pravarddhamаna vijaya-saмvatsarе paгchamе Kаrttika-Paurнamаsyаm
10 аtma-ni(х)щrеyasаrtham badirанаm (?) Gautama-sagоtrаya щukla-
11 yajur-vidе abhijana-sampannаya Mahiшa-viшayе Perbbaтa-grаma(х)
12 Sаттipalli-Jаripoт=аntarbbhуtaх sa-dakшiнaх sa-pаnиya-pаtaх

THIRD PLATE, FIRST SIDE

13 a-daндa-viштi-karа-bаdhaх brahmadеya-nyаyеna agrahаrо dattaх |
14 uktaм ca || (yoёpahartа sa*)paгca-mahаpаtaka-saмyuktо bhavati ||