previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

40. Mудigere, year 9. Mудigere, Tarikere t., Chikmagalur d., Karnataka. In the Kannada Prabha (Kannada daily newspaper on 7-th August, 1983 by A. Sundara); Go, 132-135 (36); GaiK,136-137 (34); CPI, p. 5ff. 3 plates, discovered in April, 1983 at Mудigere by an agriculturist, Hanumanna, while ploughing his field. Along with this was also found another set of 4 copper-plates of Siмhavarma. The figure on the seal affixed to the ring of the set is not clear. Verses 1-3 Anuштubh (CPI).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddhaм (||*) svasti(||*) jayaty=avirat-аnanta-yugapa-jгаna-da[rщa]naх Jinеndraх param=aiщvaryya-nityа-vyаbаdha-vаk ||(1||*)
2 vijaya-Vaijayantyах s=аштаdaщaka-rаjyаyaх praщаsituх Kadambаnам щrи Kршнavarmma-dha[rma]-mahаrаja-
3 sya Mаnavya-sagоtrasya aщvamеdha-yаjinaх jyештha-tanayaх Kaikеya-rаja-bаlikа-garbha-saмbhуtaх

SECOND PLATE, FIRST SIDE

4 sva-bhuj-auj-оcitеn-оru-bhоga-bhаgи samara-sаgara-vеga(gа)-vаryyа-vиryyaх vаji-gaja-gandharva-щabda-
5 nиti-dharmma-dhanurvvеd-аdhyаtma-samaya-mиmамsayа avidita-dina-kшapа-kшaнaх dеva-brаhmaнa-
6 guru-sаdhu-vidvat=pуjа-nirataх Pallav=еndr=аbhiшiktaх Kadaмbанам mahаrаjaх Viшнu-vikrama-vi-

SECOND PLATE, SECOND SIDE

7 jгаna-sama(mа)na-guнaх щrи-Viшнuvarmma-sаrvvabhaumaх sva-rаjya-navamе saмvatsarе Щrаvaнa-Paurннamаsyам tithau
8 Sеndraka-viшayе Аsandy-аlуrе dеv-аtidеva-param-аrhatаm-аyatanasya pуjаrtthам sva-puнya-ku-
9 l=аbhivрddhy-artthaм Аsandи-taтаkаsy=оttara-pаlyах adhastаt rаjamаnеna шaн=нivarttana-mаtram

THIRD PLATE, FIRST SIDE

10 kшеtraм dattavаn=iti (|*) uktaг=ca (|*) bahubhir=vvasudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya yasya
11 yadа bhуmiх tasya tasya tadа phalе(lam) (||2||) sva-dattам para-dattам vа yо harеta vasundharам(ram)
12 шaштi-varшa-sahasrанi narakе pacyatе tu saх (||3||) iti ||

THIRD PLATE, SECOND SIDE

13. vaija щrи-paттa vijaya