previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

41. Mудigere, year 5. Mудigere, Tarikere t., Chikmagalur d., Karnataka. In the Kannada Prabha (Kannada daily newspaper on 7-th August, 1983 by A. Sundara); Go, 139-143 (38); GaiK,138-139 (35); CPI, p.13ff. See previous inscription. Verses 1 Аryаgиti, 2-3 Anuштubh (CPI).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE
1 Oм svasti || vibhav=аmala-jala-щиtala-niyata-chchhаyа-pramоda-bhаga-vibhаgи
2 jayati jay=aikasthаnan=tribhuvana-sakal=аtapatram=iha sad=dharmmaх ||(1||*)
3 vijaya-Be(Vai)jayantи-vanitаyах s=аштаdaщaka-rаjya-vibhakt-акgаyах

SECOND PLATE, FIRST SIDE

4 hрdaya-gоcar=оchita-svаmitva-subhagasya Kadambаnам щrи-Kршнavarmma-dharmma-mahа-
5 rаjasya Mаnavya-sagоtrasya aщvamеdha-yajгa-yaщоmaya-pratikрtех priyanaptа
6 vasumatи-vadhу-maндana-kutуhal-оdbhуta-Viшнох Viшнuvarmma-sаrvvabhaumasya

SECOND PLATE, SECOND SIDE

7 priya-tanayaх Rаmеya-vaмщa-Himavat=prasуta-jagan=mаtр-Gaкgа-garbha-hradаdhiщayana-dig=gajеndraх
8 yasya prasаdam=upajиvanti prajа-sаkшаtkрtа-Nаbhаgа-pratаpo-ёpi yasya parаkra-
9 ma-rasajгatayа ripu-nрpati-yuvatиnам vadana-kamala-prasаda-sаtatya-hаrи-

THIRD PLATE, FIRST SIDE

10 tyаg-оdayо mitr-аrtthi-jan-еchhа-kumuda-шaндa-maндana-piндa-candr-оdayaх anеka-щаstr-аrttha-mиmам-
11 s-аvadаt-аma(la-ma*)tir-aditi-suta-gabhasti-vistаra-samаhаra-janita-tapanиy-аcala-щikhara-mе-
12 caka-vilambinи-mуrtti=cchаyа yam-anuvarttatе parjjanyaх yaщ=ca dharmm=аrttha-kаma-pratyаdещaх

THIRD PLATE, SECOND SIDE

13 mau(Vа)sav-аbhiшiktas=tadanu Sarvvasеna-mahаrаjеna mуrddh=аbhiшеkеn=аbhyarccitaх tatas=svarаjya-paгca-
14 mе saмvatsarе Pauшe-mаsе tithau daщamyам sa щrиmаn Kadambаnаm=mahаrаjaх Siмha-
15 varmma bhagavatаm=arhatаm=аyatanasya pуjаrttham Sindaka-viшayе Аsandy-аlуrе

FOURTH PLATE, FIRST SIDE

16 Аsandи-taтаkasya dakшiнa-pаlyах adhastаt rаja-mаnеna paгca-nivarttana-mаtraм kшеtran=dattavаn
17 sarvva-parihаryyam=iti || uktaг=ca || bahubhir=vvasudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya
18 yasya yadа bhуmis=tasya tasya tadа phalam ||(2||*) sva-dattаm=para-dattам-vvа yо harеta vasu-
19 ndharаm (|*) шaштi-varшa-sahasrанi narakе pacyatе tu saх (||*) iti ||