previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

43. Bannahaллi (now Haлеbид), 7 year. Bannahaллi, Chikmagalur t. and d., Karnataka. EC, V. (B. L. Rice); also has published this in EI., VI, pp.18 ff. and pl. (Kielhorn); Go, 147-152 (40); GaiK, 144-146 (37). Set of 3 copper-plates. Verses 1-5 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text

FIRST PLATE, SECOND SIDE
1 siddham (||*) svasti || jayaty=udrikta-daity=еndra-bala-vиryya=vimarddanaх (|*)
2 jagat-pravрtti=saмhаra-sрштi-mаyаdharо Hariх (||1||*)
3 svаmi Mahаsеna-mаtр-gaн-аnudhyаt-аbhiшiktаnам Mаnavya-
4 sagоtrанам Hаritи-putrанам pratikрta-svаdhyаya-carchchаpаrанам

SECOND PLATE, FIRST SIDE

5 щrи-Kadambаnам Kршнavarmma-dharmma-mahаrаjasya aщvamеdhayаjinaх
6 anеka-samara-saмkaт=оpalabdha-vijaya-kиrttех vidyа-vinиtasya
7 Kaikеya-sutаyаm=utpannеna щrи-Viшнuvarmma-dharmma-mahаrаjеna
8 gandharvva-hasti-щikша-dhanur=vvеdешu Vatsarаj=Еndr=Аrjuna-samеna

SECOND PLATE, SECOND SIDE

9 щabd=аrttha-nyаya-viduш-оtpаditasya putra(х*) щrи-Siмhavarmmа Kadaмbанаm
10 mahаrаjа(jо) vikrаntо(ё)nеka-vidyа-viщаradas=tasya sуnunа щrи-Kршнavarmma-
11 mahаrаjеna sva-vиryya-bala-parаkram=оpаrjjita-rаjyaщriyа-
12 parama-brahmaнyеna samyak=prajаpаlana-dakшенa kшинa-lоbhеna
13 varddhamаna-vijaya-rаjya-saмvatsarе saptamе Kаrttika-mаsе

THIRD PLATE, FIRST SIDE

14 аpуryyamанa-pakше paгcamyам Jyештhа-nakшatrе Kauщika-sagоtrаya
15 vеda-pаragаya шaт-karmma-niratаya ahit=аgnayе Viшнuщarmma-nаma-
16 dhеyаya аtma-niщrеyasаrtthaм Vaллаvi-viшayе Koлa-nallуra-
17 nаma-grаmо dattaх sa-pаnиya-pаtaх(taм) sarvva-parihаraх (|*) Tuтhiyalla-gоtra-
18 pravarенa samay=аchаra-sampannеna sva-karmm=аnuштhаna-tatparенa

THIRD PLATE, SECOND SIDE

19 rаja-pуjitеna gо-sahasra-pradаtrа Haridatta-щrештhinа upadешaх
20 kрtaх (||*) atra Manu-gиtа щlоkа bhavanti || bahubhir=vvasudhа bhuktа
21 rajabhis=Sagar-аdibhiх (|*) yasya yasya yadа bhуmi(х*) tasya tasya
22 tadа phalaм(lam) ||(2||*) svaм dаtuм sumahac=chakyaм duhkham=any=аrttha-pаlanam (|*)
23 dаnam vа pаlanaм v=еti dаnаc=chrеyо(ё)nupаlanam (||3 ||)


FOURTH PLATE, FIRST SIDE

24 sva-dattам para-dattам vа yо harеta vasundharам(rаm) (|*) шaштi-varшa-sahasrанi
25 ghоrе tamasi pacyatе (||4 ||*) adbhir=ddattaм tribhir=bhuktaм sadbhiщ=ca paripаlitaм(tam) (|*)
26 еtаni na nivarttantе pуrvva-rаja-kрtаni ca (|| 5 ||*) yо(ё*)sya lоbhаn=mоhаd=v-а-
27 bhihartta(rttа) sa paгca-mahа-pаtaka-saмyuktо bhavati (||*) svasty=astu gо-brаhmaнеbhyaх (||*)