previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

44. Kiрukuppuтуra, 15 year. Kiрukuppuтуra, Akki-Аlуr, Hangal t., Dharwar d., Karnataka. Karnataka inscriptions, v.II, pp.2 ff.; GaiK, 147-148 (38). Verses 1-4 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

1 siddham (|*) svasti (|*) щrи-vijaya-Vaijayantyам svаmi-Mahаsеna-mаtр-gaн-аnudhyаt=аbhiшiktаnам
2. Ma(Mа)navya-sagоtrа(нам) Hаritи-putrанам pratikрta-svаdhyаya-carccа-pаrанам
3. ащrita-jan-амbаnам Kadaмbаnам щrи-Kршнavarmma-dharmma-mahаrаjaх parama-
4. brahmaнyah naya-vinaya-viщаradaх anеka-saмgrаma-vijayи nitya dаn-odyata-ha-
5 staх aneka-janmаntar=оpаrjjita-vipula-viщiштa-puнya-skandhaх sarva-jиvabandhuх

SECOND PLATE, FIRST SIDE

6 pratаpa-mаtra-praнatаnyasаmantaх aщvamеdhayаjinaх prapautraх щrи-doшa-
7 rащi-rаg-амkitaх аtmanaх vijaya-saмvatsarе paгcadaщe щrиvarшa-varddhamаne
8 Kauндinya-sagotrаyam vеda-vеdакga-pаragаya sva-karmma-niratаya щаntаya
9. щruti-smрty-udita-sаdhv-аcаra-saмyya(ya)ma-saмyya(ya)tаya nistаraka-samartthаya
10. Svаmiщarmmaнe Paмktipura-viшaye Kiвukuppuтуra-grаma(m)

SECOND PLATE, SECOND SIZE

11. щrи-
Ravivarmmaна priyaputreнa vijгаpite(taх) s-odakaм sa-dakшiнaм sa-sarvapari-
12. hаraм dattavаn (|*) yaщ-c-аbhirakшati sa puнya-phalabhаg-bhavati yaщ-c-аpaharttа paгca-
13. mahаpаtaka-(saм)yukto bhavati (||*) uktaг=ca mаnave dharmmaщаstre || bahubhi-
14. r=vvasу(su)dhа bhukt(а) rajabhis=Sagar-аdibhiх (|*) yasya yasya yadа bhуmiх tasya
15. tasya tadа phalaм(lam) ||(1||*) sva-dattам para-dattам vа yо harеta vasundharаm (|*)

THIRD PLATE

16. шaштi-varшa-sahasrанi narake pacyatе tu saх (||2 ||*) svan-dаtuм sumahac=chakyaм
17. duXkhan-tasy-аnupаlanaм(nam) (|*) dаnam vа pаlanaм v=еti dаnаc=chrеyо(ё)nupаlanam (||3 ||)
18. yathoktaiX-paгcabhig-ghoraiх mahаpаtaka-vahnibhiх (|*) nirddagdhа narakaм
19. yаnti brahmadey-аpahаriнaх (||4||*) go-brаhmaнebhyaх щivamastu || iti ||