previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

46. Ajjibал, 19 year. Ajjibал, Sirsi t., North Kannara d., Karnataka. EI, XVI. pp.268ff (V.S. Sukthankar); Go, 156-159 (41); GaiK, 149-150 (39). Belonged to the family Subbayya Nagappa Hegde from Ajjibал. Set of 3 copper-plates, has a rectangular seal within the raised edges of which is the figure of a four-legged animal in relief, identified as a horse by V. S. Sukthankar (Gopal). Verses 1-2 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 (siddham) svasti (||*) vijaya-Vaijayantyам svаmi-Mahаsеna-mаtр-ga-
2 н-аnudhyаt=ащvamеdh=аbhiшiktаnам Mаnavya-sagоtrанa(нам)
3 Hаritи-putrана(нам) pratikрta-svаdhyаya-carccаpаrана(нам)
4 ащrita-janаmbаnа(nам) Kadambаnа(nам) щrи-Kршнavarmma-dharmma-mahа-

SECOND PLATE, FIRST SIDE

5 rаja(х*) anеka-janmа[nta]r=оpа[rjji]ta-vipula-puнya-skandha(х*) bahu-samara-
6 vijaya-samadhigata-yaщо-rаja(jya)щrи(х*) аtmanaх pravarddhamаna-vija-
7 ya-saмvatsarе еkу(kо)naviмще Kаrttika-paurнamаsyа(syам) Vаrа-
8 hi-sagоtrаya Рgvеda-pa(pа)ragаya yama-niyama-

SECOND PLATE, SECOND SIDE

9 pаrаya Sоmasvаminе sоmayаjine Karvvannакga-viшayе
10 Girigaдa-grаmе Kamakapalliм sarvva-parihаraм samaлakavaм
11 sa-hiraнyaм sva-mаtр-pitр-puнyаrtthaм udaka-pуrvvaм dattavаn (||*)
12 yо(ё*)sy=аbhirakшitа sa puнya-phala-bhаg=bhavati(|*) yaщ-c=аpa-

THIRD PLATE, FIRST SIDE

13 harttа sa paгca-mahа-pаtaka-saмyuktо bhavati (||*) uktaг=ca (|*) bahubhi[х*]
14 vasudhа bhuktа rаjabhi(х*) Sagarаdibhi(х*) yasya yasya yadа bhу-
15 mi[х*] tasya tasya tadа phala(m*||1||) sva-dаttа(ttам) para-dattа(ttам) vа yо harеta
16 vasundharа(m|*) шaштi(штiм)-varшa-sahasrанi viштhаya(yам) jаyatе kri(kр)miх (||2||)