previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

49. Tagarе. Tagarе, Belur t., Hassan d., Karnataka. MyAR., 1918, p.35 (Sri R. Narasimhachar); Go, 165-169(45); GaiK, 155-157 (42). Set of 3 copper-plates, was discovered while ploughing a field at Tagare. Within countersank surface of the round seal is engraved in relief, the figure of a lion facing left. Besides the Kannada portion in the main record, there is a supplement, also in Kannada, added to the original record in lines 16-19 engraved between ll. 13-14 and 14-15 respectively. From its palaeography, the last two lines may be said to have been added at a later date (Gopal). Verses 1-4 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 svasti ||
2 jayaty=aмbuja-gеhаya(yах) patirv=
Viшнus=sanаtata(naх) (|*) Varаha-rуpенa dharаmоda-
3 dhаrа(ra) yuga-kшayе (|| 1 ||*) tadanu svаmi-Mahаsеna-mаtр-gaн-аnudhyа(t-а*)bhiшiktаnаm=
4 aщvamеdh=аvabhрta(tha)-stа(snа)na-pavitrиkрt=аnvayаnам Hаra(ri)tи-putrанам pratikрta-
5 svadhyаya-carccа-bаrана Mаnavya-sagоtrанам sarvva-praj=аmbаnаm Kadambаnам saka-

SECOND PLATE, FIRST SIDE

6 la-mahиpо(pa)-sеvyаnам anvay=аmbara-bhаskarasya щrиmat-Kршнavarmmа-mahаrаjasya
7 putrasya(|*)
Ajavarmmaнaх priya-tanayaх sva-bаhu-bal=аrjitaх(ta) vipula-rаjyaх praнa-
8 ta-ripu-maндalaх ripu-jay=оpalabdhaх(bdha)vividha-vistиrннa-bhоgaх щrиmad=
Bhоgivarmma-mahаrаjах
9 sva-putrенa Viшнuvarmmaна-vijгаpitaх Kащyapa-gоtrаyaх(ya) шaт-karmma-niratаyaх(ya) viщiштаyaх(ya)

SECOND PLATE, SECOND SIDE

10 Bhуtaщarmmaне Tagare-viшayе Tagare-mahа-grаmasya chaturvvaм(rvviм)щat=palyам еkаm Kiru-
11 kудalуr=nnа(nа)madhеyаm=pallи adbhir=prаdаn ya imаn(mам)=rakшati=sо(ё*)sva(щva)mеdha-phalam=аpnоtих(ti)
12 ya imам harati sa paгca-mahаpаtakо bhavati (|*) atra Manu-gиtаm (|*)
13 va(ba)hubhir=vvasudhа bhuktа rаjabhis=Sagarаdibhi(х|*) yasya yasya ta(ya)dа bhуmi-ta(sta)sya tasya tadа phalam (|| 2 ||*)

THIRD PLATE, FIRST SIDE

14 svaм dаtuм su-mahat=cha(ccha)kyaм duхkham=anyаrttha-pаlanaм(nam) dаnaм vа pаlanaм v=еti dаnаt=chrе(cchre)yоnupаlanaм(nam) (||3||*)
15 sva-dattам para-dattам vа yо harеta vasundharа(rаm) (|*) шaштhi-varшa-sahasrанi narakе paripacyatе (||4||*)
16 Kiвukудalуra mуvattа eraдu sarvva-parihаraм oм Tagareya perggeвeyа modalge-
17 вe mуvatа-eraдuм sarva-parehаraм vaдagay-gеri-mane bhанaм bhуmi-dаnaм koттaм . . .
18 idаn kаdокge
19 Kivvativуral=Viннargge koттo periyaдigaл Kirukудalуraм kereya keлagu
20 sama-bhаga щakшi-Maнiya Bhaлла viyama Amуla