previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

54. Beдkihал (spurious), Щaka 232 (310 AD). Beдkihал, Belgaum d., Karnataka (spurious). K. D. Bajpai Felicitation Volume. (by S.H. Ritti); Go, 178-187(51). Set of 3 copper-plates was recently brought to light by Dr. C. B. Desai, a medical practitioner at Beдkihал, in. He is said to have procured this from a resident of a nearby village. The plates are of unusually big size measuring 24x48 cms, and are strung in a ring of a diameter of about 15 cms soldered to a seal with the emblem of a lion facing left with its right leg raised. The record is engraved in characters of c. 11-th century but, professes to belong to the 4-th century (Gopal). Unfortunately I cannot use other publications. Therefore a lot of misreading can be present here, as in the other texts in B. Gopal publication.

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text

FIRST PLATE, SECOND SIDE

1 svasti jayati tridiv=аkrамta-kаraнa-kшaнa-Vаmanaх Harir=daityаdhipa-vadhу-nayan=амjana-Vаmanaх щrиmatам
2 vijaya-Vaijayantyам svаmi-Mahаsеna-mаtр-gaнa-pаdаnudhyаna-tatparанам Mayуra-
3 varmmaна vaмщо jаtаnам jagadaмbаnам Kadaмbаnам щaury=алaмkрita-tеjasаm=anava
4 rata-pravрitta-dаnаnaмdita-dvija-dиnаnаtha-jаnаnам hаsa iva viщuddha-vipuлamaya-
5 pakшаnам chatur=udadhi-vел=аvaлaмbinим kиrttim=udvahatам para-narapa-karи-tu-
6 raмgama=vidaлana-vinivрitta-rakta-dhаrа-raмjita-karалa-karapалa-bhava-bhayаna-
7 ta-samasta-sаmaмta-makuтa-mалаrajaх=puмja-piмjarita-charанаraviмda-yu
8 gaлаnаm=аri-nikara-vipina-vidaлana-paтu-taravаri-labdha-jayalakшmи-
9 щаnам vaмще щrи Щarvvavarmmа ajani tat=sуnuх himavad=girи-щikharе sthаpi
10 ta-щaktих щakti-traya-saмpannо lalатa-lоchanaх sarvvащ-аkrаnta-kиrttiх sva-bhuja-

SECOND PLATE, FIRST SIDE

11 lasad-asi-trаsi-tаr-аtivarggaх sat=pаtra-prаpitаrtthо madana-maya-paritrasta-nаrи-щaraнyaх rаjа-sau satyasandhо
12 vipulatara-yaщах sarva-satv=аnukaмpи vиr-аrинам nihaмtа tribhu[va*]na-mahataх щrиmatам=agragaнyaх vиra-ripu-pratаpa-ha
13 raн-оdyata-vikramaх ащu-yаna-vistаra-vivarddhita-prakaтa-durggа-vibhаsi-samasta-yаmyа-dig=bhуri-parаkramaх satata-dаnaparaх para-
14 chakra-bhуpаla-vitrаsita-kиrttiх щrи Siмhavarmmа tat=sуnuх Щамtivarmmа sakaлa-guнa-nidhiх [sthi]ra-siмhаsanasthaх Щrиrаm=аliмgi-
15 t=амgaх pрithusama-charitо lоkayаtra-pravинaх saмdhyаdinа vidhаtрi-samaх mada-gaja-ghaта-pатana-khinnabаhuх taмtrаvаpa-prayоgе pra-
16 kaтita-dhiшaнaх pаrttha-mаrgg-аnusаrи щarad=udita-sakaлa-vidhukara-nikara-parisyandit-аmaлa-yaщaх sa cha Щаnti-
17 varmma-mahаrаjas=sarvvаn=еvam=аjгаpayati viditam=astu vоёsmаbhir=ddvаtriмщad=uttara-dvi-щatешu Щaka-varшешv=atиtе-
18 шu pravarddhamаna-vijayarаjya-saмvatsarе saptamе vartamаnе Vanavащyаm(syаm)=adhivasati vijaya-skandhаvаrе Щra(Щrа)vaнa-
19 sita-dvаdaщyам mahаdеvи-vijгаpanayа Kащyapa-Hаrиta-gоtra-prabhavаbhyам Mаdhava-bhaттa Hрiшikещa-chaturvеda[bhaттa*]pautrа-
20 bhyам Timi(Trivi)krama-bhaттa-Ravinаga-bhaтта-putrаbhyам щruti-щаstra-pаrаvаra-pаradarщщи-bhyам satata-vitata-hutаdhvara-dhуma-pa-
21 vitrиkрita-gаtrаbhyаm=amaragurum=api prajгаy-аpa-hasadabhyам Duggamаra-chatur-vvеdabhaттa-Щrиdhara-chaturvvеdabhaтта-
22 bhyам Koмдanandi-[vi*]шaye Kеsarmmalavaттi-Nеrilage-Kammatanуru-Niдusavasi-Kещаnti-Pattarvaттa-Bidire-Karavaщe-

SECOND PLATE, SECOND SIDE

23 Kuдukavадa-Bammaнavадa-Karavаvi-Beллubbe еtешам grаmанам madhyе Baмdagalige-Muguлikодu-Beннe-
24 vадa-Endegодu еtaиs=saha Ammаnik=аbhi-dhаna-grаmaх sarvvabаdhа-parihаra(х)s=sa-hiraнya-pуrvvaм dattaх
25 tad=аgаmibhir=asmad=vaмщyair=anyaiщ=cha rаjabhir=аyur=aiщvary=аdиnаm=achirамщu chaмchalam=avagachchhadbhiх
25 [ya]sya yasya yadа bhуmis=tasya tasya tadа phalaм || sva-dattам para-dattам vа yо harеta vasuм-
27 darам шaштhir=varшa-sahasrанi viштаyам jаyatе krimiх || saмsаr=аsаratам jгаtvа rаjа
28 sarvаrttha-siddhayе dattavаn=dvijavaryyаbhyаm=иha mаnaх parам gatiм || tasya sиmа pу-
29 rvvasyам diщi Navanиta-giriх tasya pуrvva-digbhаga-mаrggam=anugachе(chchе)d=yаvan=taтаkaм tasya
30 nairutyа nidhаna-khаtaх tasyаpi nairutyам balivarda-kakut=pашанaх tasya vаyavyе щa-
31 mи-samуhaх tasy=оttarataх-kшudragiri[х] paщchima-digbhаga(gе) щilа-samуhaх tasyаpy=u-
32 ttarataх pravаha[х] paщchima-digbhаga(е) щamи-samуhaх tasya paщchi[ma]-digbhаgе kшudra giri[х] paщchima

THIRD PLATE, FIRST SIDE

33 digbhа[ga?]-sthit=ащmantakaх parvata-nitaмba-taтаkaм tasy=ещаnyам parvata[х] pуrva-di-
34 gbhаga(gе) taтаkaм tasyаpi pуrvasyам diщi rakta-mрittikа diмbhaх tasy=ещаnyам pravаha-nika-
35 тa-щamи-samуhaх tasyаpi pуrvvataх Brahamaнa-vадa pуrva-digbhаga(gе) pravаha-saмgamaх
36 tasya dakшiнataх Beллubbеr=uttara(rе) giri-saмdhiх еvaм sиmа viщuddhataх grаmaм kшatriya-puмga-
37 vaх dattavаn=vipra-mukhyаbhyам sva-rаштra-parivрddhayе | vijitya sakaлam=urvvим chatus=sаgara-
38 mеkhalам niшkaнтakaм jagat=kрitvа paщchаd=dharma-purassaraх sarvvащa-nihita-charai[х] pratyakши-
39 kрita-samasta-jana-chritaм achchhinna-dаninaм щrих priyavanиtеv=аnukулayati щrи-
40 mad=ati-vitata-щarad=udita-sakala-vidhu-kara-nиkhara-dhavaлatara-yaщeх(щaх) kшиra-jala-nidhi-ni-majja-
41 d=ura-kari-makar-аyamанa-dik=kari-kar-аkаra-nija-bhuja-vidhрta-niщita-lasad=asi-daлita-ripu-nрi-
42 patи-kari-kaлa-mukuлa-kuмbha-gaлad=adhika-dhavaлa-muktаphaлa-prakhara-raнaraмga-naтa-
43 na-paтuna-dиyamаna | nija-vijaya-lakшmи-samа-laмgita-dakшiнa-dоrddaмдaх dharmayasо ёbhivр-
44 ddhayе sarvvam=anuштitavаn щrиmatа saмdhi-vigrahiна Guнavarmmaна likhitam=idaм щаsanaм