28. Junagadh (Gujarat) Rock Inscr. of the time of Skandagupta. (Fl. No. 14; Bh. No. 1276)
G. 136, 137 & 138
Buhler, VOJ, Vol. V (1891), pp. 220 ff.; Jagan Nath, JUPHS. Vol. XIII, Pt. II (1940), p. 98;
PIHC. IV (1940), p. 59; D. C. Sircar, SI. Bk. III, No. 25, p. 299; Dasarath Sharma, JGRI. Vol. VI (1948-49) pp. 303-5; B. Upadhyaya, SAII. pt. II, pp. 63-68; R. B. Pandey, HLI. (1962), pp. 92-99.

TEXT (FLEET).

First Part.
1 Siddham [||*] Щriyam=abhimata-bhоgyам naika-kаl-аpanиtам tridaщapati-sukh-аrtthaм yо Balеr=аjahаra | kamala-nilayanаyах щащvataм dhаma Lakшmyах
2 sa jayati vijit-аrttir=Vviшнur=atyanta-jiшнuх || Tad=anu jayati щaщvat щrи-parikшipta-vakшах sva-bhuja-janita-vиryо rаjarаjаdhirаjaх | narapati-
3 bhujagаnам mаna-darpp-оtphaнаnам pratikрti-Garuд-аjга[м] nirvviши[м] ch=аvakarttа || Nрpati-guнa-nikеtaх Skandaguptaх pрthu-щrих chatur-udadhi-ja(?)l(?)-аntам sphиta-paryanta-dещаm |
4 avanim=avanat-аrir=yaх chakаr=аtma-saмsthам pitari sura-sakhitvaм prаptavaty=аtma-щaktyа || Аpi cha jitam=[е]va tеna prathayaмti yaщамsi yasya ripavо=pi аmуla-bhagna-darpа niva...... Mlеchchha-dещешu ||
5 Kramенa buddhyа nipuнaм pradhаrya dhyаtvа cha kрtsnаn=guнa-dошa-hеtуn | vyapеtya sarvаn=manujеndra-putrам=llakшmих svayaм yaм varayам-chakаra || Tasmin=nрpе щаsati n=aiva kaщchid=dharmmаd= apеtо manujaх prajаsu |
6 аrttо daridrо vyasanи kadaryо daнд[yо*j na vа yо bhрщa-pидitaх syаt || Еvaм sa jitvа pрthivим samagrам bhagn-аgra-darpа[n] dviшataщ=cha kрtvа | sarvvешu dещешu vidhаya gоptр(ptри)n saмchintayа[m-а]sa bahu-prakаram || Syаt=kо=nurуpо
7 matimаn=vini(nи)tо mеdhа-smрtibhyаm=anapеta-bhаvaх | saty-аrjav-audаrya-nay-оpapannо mаdhurya-dаkшiнya-yaщо-nvitaщ=cha || Bhaktо=nuraktо nр-v[i]щ[е]шa-yuktaх sarvv-оpadhаbhiщ=cha viщuddha-buddhiх | аnрнya-bhаv-оpagat-аntarаtmах sarvvasya lоkasya hitе pravрttaх ||
8 Nyаy-аrjanе=rthasya cha kaх samarthaх syаd=arjitasy=аpy=atha rakшaне cha | gоpаyitasy=аpi [cha] vрddhi-hеtau vрddhasya pаtra-pratipаdanаya || Sarvvешu bhрtyешv=api saмhatешu yо mе praщiшyаn=nikhilаn= Surаштrаn | ам jгаtam=еkaх khalu Parнadattо bhаrasya tasy=оdvahanе samarthaх ||
9 Еvaм viniщchitya nрp-аdhipеna naikаn=ahо-rаtra-gaнаn=sva-matyа | yaх saмniyuktо=rthanayа kathaмchit samyak-Surаштr-аvani-pаlanаya || Niyujya dеvа Varuнaм pratиchyам svasthа yathа n=оnmanasо babhуvu[х] [|] pуrvvеtarasyам diщi Parнadattaм niyujya rаjа dhрtimамs=tath=аbhуt |(||)
10 Tasy=аtmajо hy=аtmaja-bhаva-yuktо dvidh=еva ch=аtm=аtma-vaщеna nиtaх | sarvvаtman=аtm=еva cha rakшaниyо nity-аtmavаn=аtmaja-kаnta-rуpaх |(||) Rуp-аnurуpair=lalitair=vichitraiх nitya-pramоd-аnvita-sarva-bhаvaх | prabuddha-padmаkara-padmavaktrо nрнам щaraнyaх щaraн-аgatаnаm |(||)
11 Abhavad=bhuvi Chakrapаlitо=sаv=iti nаmnа prathitaх priyо janasya | sva-guнair=an-upaskрtair=udаtt[ai]х pitaraм yaщ=cha viщешayам-chakаra |(||) Kшamа prabhutvaм vinayо nayaщ=cha щauryaм vinа щaurya-mah-[а ?]rchchanaм cha | vа(?)kya(?)м damо dаnam=adиnatа cha dаkшiнyam=аnрнyam=aщ[у]nyatа cha |(||) Sauмdaryam=аryеtara-nigrahaщ=cha a-vismayо dhairyam=udиrнatа cha |
12 ity=еvam=еtе=tiщayеna yasminn=a-vipravаsеna guна vasanti |(||) Na vidyatе=sau sakalе=pi lоkе yatr=оpamа tasya guнaiх kriyеta | sa еva kаrtsnyеna guн-аnvitаnам babhуva nр(nrи)наm=upamаna-bhуtaх |(||) Ity=еvam=еtаn=adhikаn=atо=nyаn=guнаn=par[и]kшya svayam=еva pitrа | yaх saмniyuktо nagarasya rakшам viщiшya pуrvаn=prachakаra samyak |(||)
13 Ащritya vi(vи)ryaм su(?)-bhu(?)ja(?)-dvayasya svasy=aiva n=аnyasya narasya darpaм | n=оdvеjayаm-аsa cha kaмchid=еvam=asmin=purе ch=aiva щaщаsa duштах(n) |(||) Visraмbham=alpе na щaщаma yо=smin kаlе na lоkешu sa-nаgarешu | yо lаlayаm-аsa cha paura-vargаn [- - я]putrаn=su-parиkшya dошаn |(||) Saмraмjayам cha prakрtиr=babhуva pуrvasmitаbhашaнa-mаna-dаnaiх |
14 niryantraн-аnyоnya-gрha-pravещai[х*] saмvarddhita-prиti-gрh-оpachаraiх |(||) Brahmaнya-bhаvеna parенa yuktaх щaklaх щuchir=dаna-parо yathаvat | prаpyаn=sa kаlе viшayаn=siшеvе dharm-аrthayощ=ch=а[py=a*]-virоdhanеna |(||) Yо [- я - - я я] Parнadattаt=sa nyаyavаn-atra kim=asti chitraм | muktаkalаp-аmbuja-padma-щиtаch=chandrаt=kim=uшнaм bhavitа kadаchit |(||)
15 Athа kramен=аmbuda-kаla аgat[е] n[i]dаgha-kаlaм pravidаrya tоyadaiх | vavarшa tоyaм bahu saмtataм chiraм Sudarщanaм yеna bibhеda ch=аtvarаt |(||) Saмvatsarанаm=adhikе щatе tu triмщadbhir=anyair=api шaдbhir=еva | rаtrau dinе Prauштhapadasya шaштhе Gupta-prakаlе gaнanам vidhаya |(||)
16 Imащ=cha yа Raivatakаd=vinirgatа[х*] Palащin=иyaм sikatа-vilаsinи | samudra-kаntах chira-bandhan-ошitах punaх patiм щаstra-yathоchitaм yayuх |(||) Avеkшya varш-аgama-jaм mah-оdbhramaм mah-оdadhеr= Уrjayatа priy-еpsunа | anеka-tиrаntaja-puшpa-щоbhitо
17 nadиmayо hasta iva prasаritaх |(||) Viшаdya[mаnах khalu sarvatо ja]nах kathaм-kathaм kаryam=iti pravаdinaх | mithо hi pуrv-аpara-rаtram=utthitа vichintayам ch=аpi babhуvur=utsukах |(||) Ap=иha lоkе sakalе Sudarщanaм pumам(n) hi durdarщanatам gataм kшaнаt |
18 bhavеn=nu s-аmbhо nidhi-tulya-darщanaм su-darщanaм [- я я - я - я -] [||] [я - я - - я]vaне sa bhуtvа pituх parам bhaktim=api pradarщya | dharmaм purо-dhаya щubh-аnubandhaм rаjго hit-аrthaм nagarasya ch=aiva |(||) Saмvatsarанаm=adhikе щatе tu
19 triмщadbhir=anyair=api saptabhiщ=cha | pra [- я - - я я]щаstra-chеttа vi(?)щvо(?)=py=anu jгаta-mahа-prabhаvaх |(||) Аjya-praнаmaiх vibudhаn= ath=ешtvа dhanair=dvijаtиn=api tarpayitvа | paurамs=tath=аbhyarchya yathаrha-mаnaiх bhрtyамщ=cha pуjyаn=suhрdaщ=cha dаnaiх |(||)
20 Graiшmasya mаsasya tu pуrva-pa[kше] [я - я - - pra]thamе=hni samyak | mаsa-dvayеn=аdaravаn=sa bhуtvа dhanasya kрtvа vyayam=a-pramеyam |(||) Аyаmatо hasta-щataм samagraм vistаrataх шaштir=ath=аpi ch=аштau |
21 utsеdhatо=nyat puruшанi sa(?)pta(?) [я - я - ha]sta-щata-dvayasya |(||) Babandha yatnаn=mahatа nрdеvаn=[abhyarchya(?)] samyag-ghaтit-оpalеna | a-jаti-duштam=prathitaм taтаkaм Sudarщanaм щащvata-kalpa-kаlam |(||)
22 Api cha sudрдha-sеtu-prаnta(?)-vinyasta-щоbha-rathacharaнa-samаhva-krauмcha-haмs-аsa-dhуtam | vimala-salila[- - - я - - я - -] bhuvi ta-[я я я - - -]da[- a]rkaх щaщи cha |(||)
23 Nagaram=api cha bhуyаd=vрddhimat=paura-juштaм dvija-bahu-щata-gиta-brahma-nirnaштa-pаpaм | щatam=api cha samаnаm=иti-durbhikшa[- - я я я я я я - - - я - - я - -] [||] [Iti Suda]rщana-taтаka-saмskаra-graмtha-rachanа [sa]mаptа ||

Second Part.

24 Dрpt-аri-darpa-praнudaх pрthu-щriyaх sva-vaкщa-kеtох sakal-аvanи-patех | rаjаdhirаjy-аdbhuta-puнya-[karmaнaх] [я - я - - я я - я - я] [||] [- - я - - я я - я - - - - я - - я я - я - - ][|] dvиpasya gоptа mahatам cha nеtа daндa-dvi(?)[-]nам
25 dviшatам damаya |(||) Tasy=аtmajеn=аtma-guн-аnvitеna Gоvinda-pаd-аrpita-jиvitеna | [- - я - - я я - я - - - - я - - я я - я - -] [||] [- - я - я я я - я я - я -]gdhaм Viшнощ=cha pаda-kamalе samavаpya tatra | artha-vyayеna
26 mahatа mahatа cha kаlеn=аtma-prabhаva-nata-paurajanеna tеna |(||) Chakraм bibharti ripu[- я я - я - - - - я - я я я - я я - я - -] [|] [- - я - я я я - я я - я - -] tasya sva-taмtra-vidhi-kаraнa-mаnuшaшya |(||)
27 Kаritam=avakra-matinа Chakrabhрtaх Chakrapаlitеna gрhaм | varшa-щatе=шта-triмще Guptаnам kаla ........ [||] [- - я - я я я - я я - я - - - - я - я я я - я я - я - - - - а]rtham=utthitam=iv=Оrjayatо=chalasya
28 kurvat=prabhutvam=iva bhаti purasya mуrdhni || Anyach=cha mуrddhani su [- я я - я - - - - я - я я я - я я - я - - - - я - я я я
]
29 ruddha-vihaмga-mаrgaм vibhrаjatе [я я я - я я - я - -] [||]
______________________________________
From the original stone.
L. 1. Metre, Mаlinи; and in the next two verses.
L. 4. Metre, Аryа. (For niva......) ? nirvachanа,
L. 5. Metre, Upajаti of Indravajrа and Upеndravajrа; Metre, Indravajrа; and in the next six verses.
L. 7. (For аntarаtmах) Read аtmа.
L. 9. Metre, Upajаti of Indravajrа and Upеndravajrа; and in the next two verses.
L. 11. Metre, Vaitаlиya-Aupachchhandasika; Metre, Upajаti of Indravajrа and Upеndravajrа; and in the next three verses.
L. 13. Metre, Indravajrа; and in the next four verses.
L. 15ю Metre, Vaмщastha; Metre, Indravajrа; As regards the reading (Gupta-prakаlе gaнanам) here, see page 57 above, note 4.
L. 16. Metre, Vaмщastha; and in the next three verses.
L. 18. Metre, Upajаti of Indravajrа and Upеndravajrа; and in the next five verses.
L. 22. Metre, Mаlinи; and in the next verse.
L. 24. Metre, Vaмщastha.-The metre is faulty in the first akshara of the first and third pаdas, which should be short, not long. Metre, Indravajrа; and in the next verse.
L. 25. Metre, Vasantatilaka; and in the next verse.
L. 27. Metre, Аryа; or of this class. Metre, Vasantatilaka; and in the following verse.