33. Bhitari (Ghazipur dist. U.P.) Pillar Inscr. of Skandagupta (Fl. No. 13; Bh. No. 1549)
Jagan Nath, JUPHS. Vol. XIII (1940), pt. II, p. 99; PIHC. IV (1940), p. 60; D. C. Sircar, SI. Bk. III, No. 28, pp. 312-15; B. Upadhyaya, SAII. pt. II, pp. 70-72; R. B. Pandey, HLI. (1962), pp. 99-102; Dasarath Sharma, PIHC. XIX (1962), pp. 148-50.

TEXT (FLEET).

1 [Siddham] [||*] [Sar]vva-rаj[о]chchh[е]ttuх pрthivyаm=a-pratirathasya chatur-udadhi-salil-[а]svаdita-yaщasо Dhanada-Varuн-Еndr-[А]ntaka-sa[masya]
2 Kрtаnta-paraщох nyаy-аgat-[а]nеka-gо-hiraнya-k[о]тi-pradasya chir-о[t]sann-ащvamеdh-аharttur=mahаrаja-щrи-Gupta-prapautra[sya]
3 mahаrаja-щrи-Ghaтоtkacha-pauttrasya mahаrаjаdhirаja-щrи-Chandragupta-putrasya Lichchhivi-dauhitrasya mahаdеvyам Kum[а]rad[е]vyа-
4 m=utpannasya mahаrаjаdhirаja-щrи-Samudraguptasya putras=tat-parigрhиtо mahаdеvyаn=Dattadеvyаm=utpannaх svayam=a-pratirathaх
5 paramabhаgavatо mahаrаjаdhirаja-щrи-Chandraguptas=tasya putras=tat-pаd-аnuddhyаtо mahаdеvyам Dhruvadеvyаm=utpannaх parama-
6 bhаgavatо mahаrаjаdhir[а]ja-щrи-Kumаraguptas=Tasya [|*] Prathita-pрthu-mati-svabhаva-щaktех pрthu-yaщasaх pрthivиpatех pрthu-щrих
7 pi[tр]-pa[r]igata-pаdapadma-varttи prathita-yaщах pрthivиpatiх sutо=yam [||*] Jagati bhu[ja]-bal-адyо(дhyо) Gupta-vaкщ-aika-vиraх prathita-vipula-
8 dhаmа nаmataх Skandaguptaх sucharita-charitаnам yеna vрttеna vрttaм na vihatam=amal-аtmа tаna-dhиdа(?)-vinиtaх [||*] Vinaya-
9 bala-sunиtair=vvikkramенa kkramенa pratidinam=abhiyоgаd=иpsitaм yеna la[b]dhvа svabhimata-vijigиша-prоdyatаnам parешам praнi-
10 hita iva lе[bhе sa]мvidhаn-оpadещaх [||*] Vichalita-kula-lakшmи-stambhanаy= оdyatеna kшititala-щayanиyе yеna nиtа triyаmа samu-
11 dita-ba[la]-kощаn=Puшyamitrамщ=cha [j]itvа kшitipa-charaнa-pитhе sthаpitо vаma-pаdaх [||*] Prasabham-anupam[ai]r=vvidhvasta-щastra-pratаpai[r]=vina[я я]mu-
12 [я - -]kшаnti-щaury[ai]r=nnirудham charitam=amala-kиrttеr=ggиyatе yasya щubhraм diщi-diщi parituштair=а-kumаraм manuшyaiх [||*] Pitari divam=upе[tе]
13 viplutам vaкщa-lakшmим bhuja-bala-vijit-аrir=yyaх pratiштhаpya bhуyaх jitam=iti paritошаn=mаtaraм sаsra-nеttrам hata-ripur=iva Kршно Dеvakиm=abhyupе-
14 [ta]х [||*] Sv[ai]r=ddaнд[aiх] [я я] ra(?)tyu[-]t-prachalitaм vaкщaм pratiштhаpya yо bаhubhyаm=avaniм vijitya hi jitешv=аrttешu kрtvа ayаmn=оtsiktо [na] cha vismitaх pratidinaм
15 saмvarddhamаna-dyutiх gиtaiщ=cha stutibhiщ=cha vandaka-ja(?)nо(?) yaм prа(?)payaty=аryyatаm [||*] Hунair=yyasya samаgatasya samarе dоrbhyам dharа kaмpitа bhиm-аvartta-karasya
16 щatruшu щarа[- - я - - я - я - - - я я - я -] vira(?)chi(?)taм prakhyаpitо [-]и[я]i[-] na dyо(?)ti[я]nabhи(?)шu lakшyata iva щrоtrешu Gакga-dhvaniх [||*]
17 S[v]a-pituх kиrtti[ - - - - - - - я - я - - - - - я - - - - - - - я - я -] [||*] [Karttavyа] pratimа kаchit=pratimам tasya Щаrкgiнaх
18 s[u]-pratиtaщ=chakаr=еmам y[аvad=а-chandra-tаrakam] [||] Iha ch=ainaм pratiштhаpya su-pratiштhita-щаsanaх grаmam=еnaм sa vidadh[е] pituх pu[н]y-аbhivрddhayе [||*]
19 Atо bhagavatо mуrttir=iyaм yaщ=ch=аtra saмsthi(?)ta(?)х ubhayaм nirddidещ=аsau pituх puнyаya puнya-dhиr=iti [||*]
________________
From the original column.
L. 1. There are some faint marks above the sarvva, which seem to be remnants of this word; but it is not quite certain.
L. 6. Metre, Puшpitаgrа.
L. 7. Metre, Mаlinи; and in the next four verses.
L. 14. Metre, Щаrdulavikrидita; and in the next verse.
L. 17. Metre, Щlоka (Anuштubh); and in the following three verses.