66. Polamуru plates (set I), year 48
SN. No.X

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered in the village Polamуru (Ramachandrapuram Taluk, East Godavari District, A-P.) consists of a set of four thin copper plates (each measuring 6 3/8 " by 2 1/2 ") strung together on an oval (3 1/4 by 2 7/8") copper ring (1/4" in thickness). The seal is missing. The set weighs about 41 1/2 tolas. The subjoined transcript is based on the plates of the record published in JAHRS, VI, pp. 19ff. (SN).

TEXT

First Plate, Second Side

1 Svasti [|*] Bhagavat-щrи(c-chrи)parvata-svаmi-pаd-аnudhyаtasya Viшнukoндi[и]nаm=appra-
2 tihata-щаsanasya sva-pratаp-оpanata-sаmanta-manujapati-maндalasya
3 virahita-ripu-шaдvargasya vи(vi)dhi[va*]d-upacita-trivarggasya vibudha-pati-sаddhya-
4 щara-vi(vи)r[y]a-vibhava-bala-parаkramasya щrи-Vikramahеndrasya sуnо[х*] anеka-
5 samara-saмghaттa-vijayinaх para-narapati-makuтa-maнi-mayu(yу)kh-аvadаta-ca-
6 [ra*]нa-yugalasya vikramащrayasya щrи-Gоvindavarmaнaх priya-tanayaх atula-
7 [ba*]la-parаkrama-yaщo-dаna-vinaya-sa[м]paм(pa)[n*]nо daщa-щata-sakala-dharaни-tala-nara-

Second Plate, First Side

8 patir=avasita-vividha-divya-strи-vara-nagara-bhavana-gata-parama-yuvati-jana-vi-
9 haraнa-ratir=anna(n-a)nya-nрpati-sаdhаraнa-dаna-mаna-dayа-dama-dhрti-
10 mati-kшаnti-kаnti-щauriy-оdаryya-gaмbhиryya-prabhрty-anеka-guнa-saмpa-
11 j-janita-raya-samutthita-bhуmaндala-vyаpi-vipula-yaщох(щах) kratusа-
12 hasra-yаjи hiraнyagarbha-prasуtaх еkаdaщ-ащvamеdh-аvabhрtha-snаna-vi-
13 ga[mi*]ta-jagad-еnaskaх sarva-bhуta-parirakшaнa-chuгchuх vidva[d*]-dvija-guru-vri(vр)-
14 ddha-tapasvi-janащrayо mahаrаjaх щri-Mаdhavavarmа [|*] api ca ni(na)yam=Au-

Second Plate, Second Side

15 щanasaм sa[t*]tvaм Kaiщavaм kаntim=Aindavим(vиm) udvahann=urubhа-bhаti [|*] vikramаd=[а]-
16 pta-bhуri-bhух apy=asau mahиtala-nрpati-bhаskaraх parama-brahmaнyо
17 mаtа-pitru(tр)-pаd-аnudhyаtaх Janащraya-mahаrаjaх Guddаvadi-viшa-
18 yyе(yе) viшaya-mahа(ha)ttarаn=adhikаra-puruшамщ=ca imam=arttham=аjгаpa-
19 yaty=asti [|*] viditam=astu vо yath=аsmаbhi[х] Kuddavаdi-viшayе Daлiya-
20 vаvi-tиrе Pulо[мbу]ru-nаma-grаmaх Mayindavатaki-dakшiнata-si-
21 mаntе chatu[r*]-nivarttanaг=ca kшеtraм yugapat=[sa]мpra[t*]taм prаg-di[g*]-jigишayа prasthi-

Third Plate, First Slde

22 taх Gоdаvar[и]m=atitaran vеda-vеdамga-vidо Rudraщarmmaно naptrе sva-[pitu]-
23 r=adhika-guн-аdhyаsita-tanох Dаmaщarmmaнaх putrаya Щivaщarmmaне Gauta-
24 ma-sagоtrаya Karmmarаштrе Kuнruвa-vаsatavyаya Taittirika-sabrahmachаriне
25 vеda-catuштaya-samаmnаt-аvadаt-аnanаya sva-karmmаnu-
26 штhаna-parаya Phаlguнyам(nyам) Paurнamаsyам Sоma-rаhu-sagraha-nimit[t]е
27 janащraya-dat[t*]yа sarvva-kara-parihаrен=аgrahаri(rи)kрtya saмprattaх [|*] ta-
28 thа bhavadbhir=anyaiщ=cha dharm-аdhiщata-buddhibhiх paripаlanиyaх na kai-

Third Plate, Second Side

29 щchid=bаdhа karaниyа [|*] аjгаptiritra hastikощa-vиrakощau [|*] Mahа-
30 mаtra-yоdhyоs=tешам щrеyah=kиrtir=idaм mahat [|*]yе
31 na(tu) lоbhеna lumpanti щvapаkа(ka)s=tешu jаyatе [||1*] anyаya-
32 sama-kаlе tu sthаtavyaм щaktitaх purа [|*] upеkшati
33 punar=yyatra(щ=ca) narakе sa nimajjati [||2*] Ity=еvam=ubhaya-
34 guнau[manasi*] sthirиkрtyа(tya) paripаlayеt [|*] atra Vyasa-gиtа[h*] щlоkа[х] [|*]

Fourth Plate, First Side

35 bahubhir=vasudhа dattа bahubhiщ=ch=аnupаli-
36 tа [|] yasya yasya yаdа bhуmis=tasya tasya tadа phalaм(lam) || [3*] sva-da-
37 ttаm para-dattаm vа(ttам vа) yо harеti(ta) vasundharа[m|*] шaштhi(штi)-varuшa-sahaщrа-
38 нi viштhаyам jаyatе kru(kр)mi[х ||4*] шaштhi(штi)-varшa-sahasrанi
39 svargе mоdati bhуmidaх [*|] аkшеtta ch=аnumantа cha tany=еva
40 narakе vasеt [||5*] na viшaм viшaм=ity=аhuх brahma-svaм viшam=uchyatе [|*] viшam=е-
41 kаki[naм] hanti brahma-svaм putra-pautrikaм(kam)[||6*] Vijaya-rаjya-saмvatsarе 40 8 [||*]