19. Pauni plates of Pravarasena II.

RUSS. TRANSLATION

MAP

INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

Discovered at Pauni, Distr. Bhandara, Maharashtra in 1967.
EI, XXXVIII, No. 10 (V.B. Kolte), VSMA, 1967, pp.20-30, IAR, 1967-68; Shirmali, p.69-71.

First plate.

1. dрштam [|*] Pravarapurаt [|*] agniштom-аptoryyаm-okthya-шoдaщy-atirаtra-vаja-
2. peya-bрhaspatisava-sаdyaskra-catur-aщvamedha-yаjina[х] Va(vi)шнuvрddha-[sago]tra-
3. sya samrад-Vаkатa[kа]nам mahаrаja-щrи-Pravarasenasya [sуnoх] sуnoх
4. atyanta-svаmi-mahаbhairava-bhaktasya aмsabhаra-sani(nni)veщita-щi-
5. valiмg-odvahana-Щiva-suparituштa-samutpаdita-rаjavaмщаnаm[nа]m-parаkra-
6. m-аdhigata-Bhаgиratthy-аmala-jala-mуrddhan-а(rddh-а)bhiшiktаnа(nам)=daщащvamedh-аva[bhр*]tha-
7. snаtаnам Bhаraщivаnам mahаrаja-щrи-Bhavaнаga-dauhitrasyaх

Second Plate : First side.

8. Gautamиputrasya putrasya Vаkатakаnа(nам)=mahаrаja-щrи-Rudrasena-
9. sya ssу(sу)no[х]-atyanta-mаheщvarasya satyаrjjava-kаruнya-щauryya-vikrama-
10. naya-vinaya-mаhаtmya-dhi(dhи)matva(ttva)-pаtra-gata-bhaktitva-dharmma-vijayitvam-
11. nonairmmaly-аdibhir=guнais=samupetasya varшaщatam-abhiva-
12. rddhamаna-koщa-daндa-sаdhana-saм(sa)ntаna-putra-pautriнaх Yudhiштhira-vрtter-Vvа
13. kатakаnам mahаrаja-щrи-Pрthivиseнasya sуnoх bhagavataщ-cakra-
14. pанe[х*]=prasаd-opаrjita[х*](ta)-щri(щrи)-samudayasya Vаkатakаnам

Second plate : Second side.

15. mahаrаja-щrи Rudrasenasya sunoх mahаrаjаdhirаja-щrи-Devagu-
16. pta-sutаyам Prabhаvatiguptаm=upa(tpa)nnasya щambhoX=prasаda-dhрti(ta)-kа-
17. rttayugasya Vаkатakаnам(nа)m=paramamаheщvarа-щrи-Pra-
18. varasenasya vacanах || Kршнаleщаlikaтakeх aihik-аmu-
19. шmike dharmmаsthane Acalapuke(re) bhуmiprativastuм Bahvрca Aupa-
20. maнya(nya)vasa-gotra-Durggаryyаya rаjakya[mа]nena bhуmer=nnivartanаni
21. paгcащаt dattах sahaniveщanena | yatosmat-santakа-

Third plate : First side.

22. kаs=sarvvаddhyakшa-niyoganiyuktа аjга-saмcаri-kulaputr-аdhikрtа bha-
23. таcchа(щ=cchа)trащ=ca vigр(щru)ta-pуrvva-yаjгay-аjгаpayitavyах [|*] viditam-astu va(vaх)=ya-
24. thaih=аsmаbhir=аtmano dharmm-аyur=bbala-vijay-aiщvarya-vivрddhaye ihаmu-
25. tra-hitаrttham=аtm-аnugrahаya vaijayike dharmmasthаne apуrvva-
26. dattyа udakapуrvvam=atisрштaх [|*] ath-аsy-ocitам pуrvvarаj-аnumatам
27. cаturvvedya-grаma-maryyаdа-parihаr-аrthaм kиrttayаmas=tad-yathа akara-
28. dаyi abhaтa-ccha(cchа)tra-prаveщyaх apаraмpara-go-balиvarddaх a-

Third plate : Second side .

29. [pu*]шpa-kшиra-sa(saм)dohaх acаrа-sanacarmm-акgаraх alavaнa-kiм(kliм)nva(nna)-kre-
30. нi-khanakaх sarvva-veштi-paki(ri)hаka(ra)-parihрtaх sanidhiх sopanidhi[х*]
31. saklipt-opaklipta[х*] аcandr-аditya-kаlиyaх putra-pautr-аnugаmi[ka]
32. bhuгjatа na kenacivyа(d-vyа)ghаta[х*]=kartavyaх [sa]rvva-kriyаbhis=saмrakшita-
33. vya[х*]=parivarddhayitavyaщ=ca | yaщ=c-аsmac-chаsanam=agaнayamаna[х*]=svalpаm-api-
34. paribаdhа kuryyа[t] kаrayi(yи)ta vа tasya brаhmaнair=vveditasya sadaндaм nigrahaм
35. kuryаma [|*] asmi(smiм)щ=ca dharmmаdadhikaraнa(нe)-ati(tи)t-аnekarаja-dattа-saмcinta-

Fourth plate.

36. na-paripаlana(naм) kрta-puнy-аnukиrttana-parihаr-аrtthaм na kиrtayаma[х*] [|*]
37. Vyаsagиto(tau) c-аtra щlokau pramанi(ни)и=karttavyau | svadattам paradattа(ttам) vyам(vа)
38. yo hareta vasundharам [|*] gavvaм(vам) щatasaha[sra*]sya hantur=harati duшkрtaм(kрtam) ||[1||*]
39. шaштiм(штi) varшa-sahasrанi svargge modati bhуmidaх [|*] аcchettа
40. c-аnumantаc-ca(ca)-tаny=eva narake vased=iti=(vased ||[2||*]|| iti) saмvatsare dvаtri(triм)щe
41. 30 2 (32) Jyeштha-mаsa-kршнa-pakшa-tрtиyам senаpatau Mа-
42. dhappe lиkhиtaм щаsanam ||.

Seal:

1. Vаkатaka-lalаmasya
2. krama-prаpta-nрpaщriyaх
3. rаjгa[х*]=Pravarasenasya
4. щаsanaм ripu-щаsanaм [||*]

______________________________________________________________________

Commentaries and variants.
L.7 Visarga is unnecessary (Ko)
L. 16. Kolte read: Prabhаvatиguptаyаm=.
L. 17. Kolte read: paramamаheщvarа-mahаrаja-щrи-Pra-
L. 18. Read: vacanаt. Visarga in Kршнаleщаlikaтakeх is unnecessary (Ko)
L. 21 Read: dattаni (Ko).
L. 29. Kolte read kinva(нva)-kre-.
L. 30. Kolte read -viштi-parihакa-.
L. 32. Kolter read: bhuгjatа(tо).
L. 34. Kolter read: paribаdhа(dhам), for kаrayиta vа - read: kаrayеdvа.
L. 41. Kolte read: -tрtиyаyам.