previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

21. Halsi, year 14. Halsi, Khanapur t, Belgaum d, Karnataka. IA., VI, 27-29, No.XXIII and plates (Fleet); Go, 63-66(18); GaiK,96-97 (17). Set of 3 copper-plates. Verses 1 Аryа, 2 - Sragdharа, 3-5 Anuштubh (Gai).   

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 Svasti || jayati bhagavаг-Jinеndrо guнarundraX=prathita-parama-kаruнikaх (|*)
2 trailоky-ащva(ащvа)sakarи dayа-patаk-оcchritа yasya || (1||*)
3 srиmat-Kаkustha-rаja-priya-hita-tanayaщ-Щаntivarmm-аvanищaх
4 tasy-aiva jyештha-sуnuX prathita-pрthu-yaща=щrи-Mрgещо narещaх |

SECOND PLATE, FIRST SIDE

5 tat=putrо dиptatеjа Ravi-nрpatir=abhуt=satva-dhairyy-аrjjita-щrих
6 tad=bhrаtа Bhаnuvarmmа sva-para-hitakarо bhаti bhуpaX-kanиyаn ||(2||*)
7 tеnеyaм vasudhа dattа jinеbhyо bhu(bhу)tim=icchatа (|*) Paurннamаsишvanucchidya |
8 snapanаrtthaм hi sarvvadа ||(3||*) Palащikаyам Karddamapaтyаm rаjamаnеna

SECOND PLATE, SECOND SIDE
9 paгca-daщa-nivarttanа tамbra-щаsanе bhуmir=nibaddhа uгcha-karabhar=аdi-
10 vivarjitа щrиmad=Bhаnuvarmarаja-labdha-pаda-prasаdеna Paндara-bhо-
11 jakеna param-аrhad-bhaktеna pravarddhamаna-rаjya-щrи-Ravivarmma-
12 dharmma-mahаrаjasya ekаdaще saмvatsarе hеmanta-шaштa-pakше

THIRD PLATE, FIRST SIDE

13 daщamyам tithau || tам yо hinasti sva-vaмщyaх para-vaмщya(щyо) vа sa paгca-mahа-
14 pаtaka-saмyuktо bhavati || uktaг=ca || bahu-bhiva(r=vva)sudhа dattа rаjabhi-
15 s=Sagar-аdibhi(х|*) yasya yasya yadа bhуmi-ta(sta)sya tasya tadа pha-
16 laм(lam) ||(4||*) sva-dattам para-dattам vа yо harеta vasuмdharам(rаm) (|*) шaштi-varшa-sahasra(srа)нi kumbhиpаkе sa pacya-
17 tе ||(5||*)