previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

32. Halsi, year 4. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA., VI, pp.30-31, No.XXV and plate (Fleet); Go, 107-111 (29); GaiK,121-122 (27). Set of 3 copper-plates with the name of Harivarma on "the seal of the ring connecting the plates apparently bears"(Gopal). Verses 1 Hariни, 2-4 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || svasti (|*) svаmi-Mahаsеna-mаtр-gaн-аnudhyаt=аbhiшiktаnаm Mаnavya-sagо-
2 trанаm Hаritи-putrанаm pratikрta-svаdhyаya-carccikаnаm | Kadammа(mbа)nа-
3 m=mahаrаjaх щrи-
Harivarmmа (||*) bahu-bhava-kрtaiх puнyai[х*] rаjyaщriyaм nir-upadravаm
4 prakрtiшu hitaх prаptо vyаptо jagad=yaщas-аkhilam (|*) щruta-jalanidhiх vi-
5 dyа-vрddha-pradiштa-pathi-sthitaх sva-bala-kuliщ-аghаt=оcchinna-dviшaм(шa)-

SECOND PLATE, FIRST SIDE

6 d-vasudhаdharaх (||1||) sva-rаjya-saмvatsarе caturtthе Phаlguнa(na)-щukla-trayоdaщyаm
Ucca-
7 щркgyаm sarvvajana-manо=hlаdana-vacana-karmmaна sa-pitрvyеna Щiva-
8 ratha-nаmadha(dhе)yеn=оpadiштaх Palащikаyаm Bhаradvаja-sagоtra-Siкhasеnа-
9 pati-sutеna Mрgещеna kаrit=asy=Аrhad=аyatanasya prativarшam=ашт-аhnika-
10 mahаmaha-satata-car-уpalеpana-kriyartthaм tad-avaщiштaм sarvva-saмgha-

SECOND PLATE, SECOND SIDE

11 bhоjanаy=еti Suddi-kundуra-viшayе Vasuntavатakам sarvva-parihаra-saмyutaм
12 Kurccakаnаm Vаriшен=аcаryya-saкgha-hastе Candrakшаntaм pramukham
13 kрtvа dattavаn (||*) ya еnaм nyаyatоёbhirakшati sa tat=puнya-phalabhаg=bhavati (|*)
14 yaщ=c=ainaм rаga-dvешa-lobha-mоhair=apaharati sa nikрштatamам gatim=avа-

THIRD PLATE, FIRST SIDE

15 pnоti (|*) uktaг=ca (|*) sva-dattам para-dattам vа yо harеta vasundharаm (|*) шaштiм varшa-
16 sahasrанi narakе pacyatе tu saх (||2||) bahubhirv=vasudhа bhuktа rаjabhi-
17 s=Sagar-аdibhiх (|*) yasya yasya yadа bhуmis=tasya tasya tadа phalami(m ||3|| i*)ti
18 vardhatам Vardhamаn=аrhac=chаsanaм saмyam=аsanam (|*) yеnаd=yapi jaga-
19 j=jиva-pаpa-puмja-prabhaмjanam ||(4||*) namо(ё)rhatе Vardhamаnаya (||*)