64. Kandulapalem plates, year 14
EI, XXXVI, No 1 (Sircar D.C) SN. No. IX

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered in the viliage Kandulapalem (Ramachandra-puram Taluk, East Godavari District, A.P.) contains a set of five plates not of uniform size (measuring respectively: (1) 6.2" by 1.725", (2) 6" by 1.65"; (3) 6.4" by 1.725", (4) 6.4" by 1.75" and (5) 5.95" by 1.75") and a copper ring (.3" in thickness and 2.5" in diameter) with a bronze oval seal (1.05" by .875") bearing the emblem of a standing humped bull facing proper left, with a symbol of crescent, above which there is a solar symbol somewhat damaged. The whole set weighs 56.5 tolas. The subjoined transcript is based on the plates of the charter published in EI, XXXVI facing pp. 10 ff. and in APGAS, No.8. (SN).

TEXT

First Plate, Second Side

1 Svasti [|*] Bhagavach-Chhrиparvvatasvаmi-pаd-аnuddhyаtasya Viшнukuндиnа[m]
2 еkаdaщ-ащvamеdh-аvabhрth-аvadhauta-jagat-kalma-
3 шasya kratusahasra-yаjinaх sarvvamеdh-аvаpta-sarvva-bhуta-
4 svаrаjyasya bahusuvarнн-aikadaщaka-yаjinaх

Second Plate, First Side

5 еkаdaщa-pauндarиka-prаpta-sarvvarddhех yathа-vid[dh]y=anu-
6 штhita-rаjasya(sу)y-оpapаdit-аdhirаjyasya tada-
7 nu puruшamеdh-аdy-aщешa-kratv-anuштhаna-jani-
8 ta-pаramештhyasya dеvаtidеvasya mahаrаja-

Second Plate, Second Side

9 щrи-Mаdhavavarmmaнaх priya-sуnоr=Vviшнukuндi-Vа-
10 kатaka-vaмщa-dvay-аlaмkрta-janmanaх pratаp-о-
11 panata-sakala-sаmanta-[makuтa-maнi*]-maгjari-piгjarita-
12 caraнa-kamala-yugalasya mahаrаja-

Third Plate, First Side

13 щrи-Vikramеndrabhaттаraka-varmmaнaх priya-sуnоr=Vviшнukuндi-
14 kula-tilakasya samаghrаta-mаtra-trasta-kаndi-
15 щиbhуta-viщиrннa-pranaшт-ащешa-dаyаdasya sva-
16 dakшiн-aika-bаhu-sаhаyy-оccair-nиta-sva-va[м*]щa-kram-аga-

Third Plate, Second Side

17 t-аdhirаjyasya anеka-chаturddanta-samara-saмghaттa-vijayina[х]
18 parama-mаhещvarasya parama-brahmaнyasya yathа-vidhi-
19 viniryyаpita-ghaтik-аvаpta-puнya-saгcayasya
20 dharmma-vijayinо mahаrаj-Еndrabhaттаraka-varmmaнa[х*]

Fourth Plate, First Side

21 priya-putra[х] щrи-Viшнukuндy-anvaya-makuтa-cуlаmaнiх
22 Hara iv=аpratihata-prabhаvaх sakala-bhuvana-rakша-
23 bhаr-aikащraya[х*] mahanиya-guнa-ma-
24 hи-Mahеndraх Vikramеndrabhaттаrai(ra)kavarmmа Vaiyеrakarе

Fourth Plate, Second Side

25 Tунди-nаmadhеya-grаmе [grаmе*]yakа[n*] еvam=аjгаpaya-
26 ti yathа [|*] asmai Аki-vastavyаya Kauндinya-
27 sagоtrаya Аpastamba-sуtra-pаra[м]gatаya
28 Rudraщarmmaнaх putrаya Svаmiщarmmaне Camуpу(pu)rа-pаrщvе Tундi-grаmо=

Fifth Plate, First Side

29 smаbhir=ddattaх sarvva-bаdh[а]-parihаrенa datta ity=еш=аjга-
30 panа [|*] аjгаptaм sva-mukham=еvaх(va) [|*] imаni ca pаtakаni
31 vilоpayataх[|*] vi(ni)ghnatам mаtр-gо-vipraх(pra)-bаla-yо-
32 шi[t*]-tapasvinaх [|*] yа gatis=sа bhavеd=vрtti[м*] harataщ=щаsanамkitах(tаm)|| [1*]

Fifth Plate, Second Side

33 [bahu]bhir=vvasudhа dattа [ba]hubhiщ=ch=аnupаlitа |
34 yasya yasya yadа bhуmi[х] tasya tasya tadа phalam ||[2*]
35 saмva 10 4 grи [2] di pratipadi ||