11. Indore plates of Pravarasena II.

RUSS. TRANSLATION

MAP

INDEX OF PERSONAL NAMES

INDEX OF PLACENAMES

Plates were found in the possession of Pandit Vаmanщаstrи Islаmpurkar of Indore.
S.K. Bose, EI. Vol. XXIV (1937-38), pp. 52-56 & Pls.; IE.AR. 1957-58, p. 16, No. 29, App. A; R. B. Pandey, HLI. (1962), pp. 118-20; V. V. Mirashi, CII, V, No. 9;
Metre v.1 - Anuштubh.
R. Y. 23 Vaiшаkha ba. 5

Text.

Second plate : First side.

1. da(dau)hitrasya Gautamиputrasya putrasya Vаkатaka(kа)nаm-mahаrаja-щrи-Rudrasenasya sуnoх[х*]
2. atya[nta]-ma(mа)heщvarasya satyаrjjava-kаruнya-щauryya-vikrama-naya-vinaya-mаhаtmya-
3. dhi(dhи)matva[ttva]-pаtragata-bhaktitva-dharmma-vijayitva-mano-nairmmaly-аdiguнa-samuditasya
4. varшaщatam-abha(bhi)varddhamаna-koщa-daндa-sаdhana-santаna-putra-pau[triнa][х*] Yudhiштhira-
5. vрter-Vvаkатakаnа(nам) щrи-Pri(pр)thiviшeнasya sуnoх bhagavataщ-cakapанe[х*]
6. prasаd-opаrjjita-щrи-samudayasya Vаkатakаnа(nам) mahаrаja-щrи-Rudrasena

Second plate : Second side.

7. sya sуno[х*] mahаrаj-аdhirаja-щri(щrи)-Devagupta-sutаyа(yам) Prabhаvatiguptаyаm-utpanna-
8. sya Vаkатakаnаm-mahаrаja-щrи-Pravarasenasya vacanа[tх] Gopuraka-mаrgge asma-
9. t-santikа-ssarvvаddhyakшa-niyoganiyuktах аjга-saгcаri-kulaputr-аdhikрtа bhaта-
10. [cchа]trащ-ca vyuшita-pуrvvamay-аjгayа jгаpayitavyа[х*] viditam-astu va
11. yavа(th-e)h-аsmаbhir-аtmano ddha(dha)rm-a(rmm-а)yurbla(rbba)l-a(la-i)щvaryya-vivрddhiya ih-аmutra-hit-аttha
12. vaijayike dharmmasthаne Аrаmakasya uttara-pаrщve Kovidаrikаyа(yах) pуrvva-
13. pаrщve mula datаm-iti |

Third plate : First side.

14. Koщambakasya dakшiнa-paщve(rщve) Aгjana-va(vа)тakasya aparapa(pа)rщve Viщаkhаryya-vатaka-
15. sya(vатakaм) (А)rаmaka-vаstavya-Vаji-Kauщika-sagotra-Viщаkhаryya-putra-Goнда-
16. ryyаya Goндаryyaputra-Manorathаryyаya Govаryyаya Devаryyаya
17. Bаppаryyаya ca Kumаrаryyаya Droнаryyаya pуvva(rvva)dattа iti kрtvа
18. yato-ёsma(smа)bhi[х*] щаsana-nibandhaX=kрtaх apуrvvadattа(ttyа) udakapуrvvam-atisрштaх [|*]
19. ucitа(tам)щ-c-аsya pуrvvarаj-аnumatа(tаn) cаturvva(rvvai)dya-grаma-maryyаdаm-parihа vita-
20. rаmaх[|*] atra vата(тa)k-аrddha(rddhaм) vанijaka-Caмdreнa krayakrиtaм brаhma(нe)bhyo bhagavatpаda-

Third plate : Second side.

21. tadyathа akaradаyи abhaтa-cchatra-prаveщya[х*] apаraмpara-to(go)balivardda[х*]
22. apuшpa-kшi(kши)ra-sandoha[х*]-acаra(rа)-sanacam-а(rmm-а)кgаra[х*] alavaнa-klitva(nna)-kraнi-khanaka[х*]
23. sarvva-viштi-parihаra-parihri(hр)taх satidhiх sopatithiх akлpt-opakлiptaх
24. аcandr-аditya-kаlиyaх putra-pautr-аnugаmи bhuгjatа(tам) na kenaci[d*]
25. vyаghаta(taх) na kartavya-ssarvvakр(kri)yаbhi[х*] sa(saм)rakшitavyaX=parivarddhayitavyaщ-ca [|*] yaщ-c-а-
26. smac-chаsanam-agani(нa)yamаnа(naх) svalpаm-api paribаdhаt-kuryаt-kаrayina vа
27. tasya brаhmaнair-vevi(di)tasya sadaндa-nigrahaм kuryyаmaх [|*] asmiмщ-ca dharmm-a(rmm-а)dhi-

Fourth plate.

28. karaнe atиt-аnekarаja-dattа(tta)-saгcitna(nta)na-paripаlana(naм) kрta-puнy-аnuki(kи)-
29. rttana-parihаr-аrttha(rtthaм) na kиrttayаmaх [|*] saмkalp-аbhidyodha-parаkram-a(m-o)pajа(ji)tаn-vattha(rtta)-
30. ghаtа(mаnа)n-аjгаpayаmaх [|*] eшya-tat-kаla-prabhavi[шна](шнu)-gauravаd-bhaviшаd-vijга-
31. payаmaх [|*] Vyаsa-gиtaщ-c-аtra щlokaX=pramани-karttavyaх | sva-dattа(ttам)
32. para-dattа-vvа yo hareta vasundharа(rаm |) gavа(vам) щatasahasrasya hantu-
33. X=pibati duшkрtam(tam ||1) saмvatsare trayoviмщe Vaiщаkha-bahula-paмcamyам
34. аjга svayaм(yam |) rajuka-Koттadevena likhitam [|*]

______________________________________________________________________

Commentaries and variants.

L.9 Read: asmatsantakа. (Mi.)
L.10 The superscript letter is imperfectly incised. Read: -щchаtrа-. vyuшita-pуrvvamay-: read viщrutapуrvvayа. (Mi.)
L.11 Read vivрddhaye. (Mi.)
L.13 The words mula(mуle) dattа(tta)miti are to be connected with bhagavatpаda - in line 20, below. (Mi.)
L.19 Read grаma-maryyаdа-parihаrаn. (Mi.)
L.20 The following words male dattamiti occur in a corrupt form in line 13, above. (Mi.)
L.23 Read sanidhiх sopanidhiх. (Mi.)
L.25 This na is superfluous. (Mi.)
L.26 Read paribаdhам kuryаt-kаrayed-vа. (Mi.)
L.28 Other cognate plates have generally dharmmаdarakaraнe. (Mi.)
L.29 Read: saмkalp-аbhiyoga-. (Mi.)
L.32 Read -dattам vа. (Mi.)