24. Mandhal plates of Pрthivишeнa II. Year 2.

RUSS. TRANSLATION

MAP

INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

IAR, 1975/76, p.63; 1976/77, p.60. Publ. VSMA 1977, 1978 p.157-167. Shirmali, 71-74, 100.

First plate.

1. dрштa[m |*] Rаmagiristhаnаd=agniштom-аptoryyаm-okthya-шoдaщy-atirаtra-vаjapeya-
2. bрhaspatisava-sаdyaskra-caturaщvamedha-yаjinaх Viшнa(шнu)vрddha-sagotrasya samат
3. Vаkатakаnаm=mahаrаja-щrи-Pravarasenasya sуnoх sуnoх atyanta-svаmi-
4. mahаbhairava-bhaktasya aмsabhаra-sanniveщita-щivaliмg-odvahana-Щiva-su-
5. parituштa-samutpаdita-rаjavamща(vaмща)nаm=parаkkram-аdhigata-Bhаgиratthy-аmala-jala-
6. mуrddhnа(rddh-а)bhiшiktаnаn-daщащvamedh-аvabhрtha-snаtanаm=Bha(m=Bhа)raщivаnаm=maha(hа)rаja-щrи-Bhava-

Second Plate : First side.

7. nаga-dauhitrasya Gautami(mи)putrasya Vаkатakаnаm=mahаrаja-щrи-Rudrasena-
8. sya sуnoх atyanta-mаheщvarasya satyаrjjava-kаruнya-щauryya-vikkrama-naya-
9. vinaya-mаhаtnya(tmya)-dhиmatva(ttva) pаtra-gata-bhaktitva-dharmma-vijayitva-mano-nai-
10. mа(rma)lya(ly-а)di-guнa-samuditasya varшa-щatam-abhivarddhamаna-kobha(щa)-daндa-sа-
11. dhana-santаna-putra-pautriнaх Yudhiштhira-vрtter-Vаkатakаnаm=mahаrаja-щrиX=Pri-
12. thivишeнasya sуnoх bhagavataщ-cakkrapанeX=prasаd-opаrjjita-щrи-samudayasya

Second plate : Second side.

13. Vаkатakаnаm-mahаrаja-щrи-Rudrasenasya sуnoх mahаrаjаdhirаja-щrи-Deva-
14. gupta-bhu(su)tаyаm=Prabhаvati(tи)guptаyаm=utpannasya vаkатakаnаm=mahаrаja-щщrи-Pra-
15. varasenasya sуnon-Na(r-Nna)rendrasena satputrasya Vаkатakаnаm=mahаrаja-щri(щrи)X Pri(pр)thivи-
16. шeнasya vacanаd || Uttarapa(ттe)-Lavaнatailakasy-аparataх Iштаkapa-
17. lyа(bhy-o)ttarataх BeннаyаX=pуrvvataх Govvasahikаyaх dakшiнana-Kuruvajja
18. ka-nnаma-nаmnа grаmaх [|*] atra ca brаhmaнa-purogа grаma-prativаsino(naх)=kuтumbi-

Third plate : First side .

19. naщ=ca vaktavya[х|*]=yathe(thai)шa grаmo(maх)=svasиmа-paricchaden-аnyagrаma-sиma(mа)varjja(rjjaм)=Tai-
20. ttirиka-Kautsagotra-Droнasvаmi-putrа-mаtр-svаmi-putrанa(нам)=Maheщvarasvа-
21. mi-Agnisvаmi-Brahmasvаmine(bhyaх)-ti mаnu(tu)r-AjbhikabhaттаrikаyаmX=puнyаpa(ya)
22. ca ye aihik-аmuшmike dharmmasthаne apуrvvadatyа(dattyа)-udakapu(pу)rvvam-atisрштaх[|*]
23. yatosmat-santakа sarvv-аdhyakшa-niyogа(ga)-niyukt-аjга-saгcаri-kulaputr-аdhikрt-а
24. bhaтащ-chаtrащ-c-аddhyuшita-pu(pу)rvvаmam-аjга(jгa)y-аjгаpayitavyах [|*] viditam-astu vaх

Third plate : Second side .

26. yath-eh-аsmаbhir-аtmano dharmm-аyur-bbala-vijay-aiщvaryya-vivрddhaye ih-аmutra
27. hit-аrttham-аtm-аnugrahаya vi(vai)jayike dharmmasthаne (see l.22)
[see l.32-34] abhaтa-ccha(cchа)tra-prаveщya[х*] apа-
27. rampara-go-bala(lи)vardda[х*] apuшpa-kшиra-sandoha[х*] acаrа-sanacarmm-акgаra[х*] a-
28. lavaнa-kiнva-kreнi-khanakaх sarvva-ve(vi)штi-parihаra-parihрtaх saparikli-
29. pt-oparikliptaх=аcandra(ndr-а)ditya-kаlиya[х*] putra-pautr-аnugаmи bhuгjatа(to) na kenaci-
30. dvyаghаtaX=kartavyaх sarvvakryаbhis=saмrakшitavyaх parivarddhayitavyaщ=ca [|*] yaщ=cа-

Fourth plate : First side .

31. kucha smaщ-chа(cchа)sanam-agana(нa)yamаnaх svalpаm=api parivа . vаnkuт-aryyаt-kаrayиtа ca tasya
32. brаhmaнair=vveditasya sadaндaм nigrahaм kuryyаma [|*] ucitа(tам)щ-c-аsya pуrvvarаj-а-
33. numаtаг-cаtuvvai(rvvai)dya-grаma-maryаdа-parihаrаn=vitarаmaх [|*] tadyathа a-
34. karadаyi(yи) daндa-nigrahaм kuryyаmaх [|*] api ca dharmmаdhikaraнe atиt-аneka-
35. rаja-dattаsasyаntаna paripаlan-аrttha(rtthaм) kиrttayаmaх [|*] eшya-tat-kаla-prabhaviшнu-
36. gauravаd-bhaviшyаn-vijгаya(pa)yаmaх [|*] Vyаsagиtau c-аtra щlokau pramани-karttavyau |

Fourth plate : Second side.

37. svadatnа(ttам)=paradatnа(ttам) vvа(vа) yo hareta vasundharа[м |*] gavа(vам) щatasahasrasya
38. hantuX=pibati duшkрtaм(tam) [||1||*] pa(шa)штi-varшa-sahasrанi svagge modati bhu(bhу)midaх [|*]
39. a(а)cchettа c-аnumantа ca tаny-eva narake vased-iti [ ||2||] savvatsare dviti(tи)ye
40. gra(grи)шma-pakшe saptame divase dvаdaщe seна(nа)patau Viшнa(шнu)datte
41. likhitaм Щarvvadattene-ti ||

Seal:

1. Narendrasenasya sуnoх
2. bhartur-Vvvаkатaka-щrи(щri)yaх |
3. Pri(Pр)thivi(vи)шeнa-nрpate-
4. ji(r-ji)gишor-jjaya-щаsanaм(nam) [||*]

______________________________________________________________________

Commentaries and variants.

L.2 Read samrаjo. (Shirm.)
L.7 Second word putrasya is missing here. (Shirm.)
L.11 Read: щrиpр-. (Shirm.)
L.15 Read: Narendrasenasya; in other grants - sуnoх; in Balaghat and Mahurjari c.-p. it is preceded by many adjectives. (Shirm.)
L.17 Read: dakшiнataх or dakшiнena. (Shirm.)
L.18 Read: Kuruvajjakanаma grаmaх. (Shirm.)
L.21 This letter -ti is superfluous. (Shirm.)
L.22 The construction here seems to be faulty. (Shirm.)
L.29 Read: sakлptopakлptaх. (Shirm.)
L.31 Read: paribаdhакkuryyаtkаrayedvа. (Shirm.)
L.34 nigrahaм kuryyаmaх - this words unnecessarily repeated; read asmiкщca; in most grants read dharmadаrakaraнe. (Shirm.)
L.35 Read: dattasaгchintana; (to paripаlan-аrttha) - thi is usually followed by kрta-puнy-аnukиrttana-parihаr-аrtthaм na; read: eшyatkаla-. (Shirm.)
L.39 Read: saмvatsare. (Shirm.)