25. Mandhal plates of Pрthivишeнa II. Year 10.

RUSS. TRANSLATION

MAP

INDEX OF PERSONAL NAMES

INDEX OF PLACENAMES

IAR, 1975/76, p.63; 1976/77, p.60-61. Publ. VSMA 1977, 1978 p.167-174; Shirmali, 75-78, 100-101.

First plate.

1. dri(dр)штaм(штam) [|*] Beннаtaтa-sthаnаd-agniшта(штo)m-a(m-а)ptoryyаm-otthya(kthya)-шoдaщy-atirаtra-vаjapeya-
2. bрhaspatisava-sаdyaskra-caturaщvave(me)dha-yаje(ji)naх Viшo(шнu)vрddha-sagotrasya
3. samrа[jo*]-Vаkатakаnаm-mahаrаja-щrи-Pravarasenasya sуnoх sуnoх atya-
4. nta-svаmi-mahаbhairava-bhaktasya aмsabhаrasin-niveщita-щivaliмg-o-
5. dvahana-Щiva-suparituштa-samutpаdita-rаjavaмщаnаm-parаkka-
6. m-аdhigata-Bhаgиratthyа(tthya)-mala-jala-mуrddh-аbhiшiktаnаn-daщащvamedh-аvabhрtha-snа-
7. tаnаm-Bhаraщivаnаm-mahаrаja-щrи-Bhavanаga-dauhitrasya-Gautamиputrasya

Second Plate : First side.

8. putrasya Vаkатakаnаm-mahаrаja-щrи-Ra(Ru)drasenasya sуnoх atyanta-mаheщvarasya
9. satyаrjjava-kаrандa(ruнya)-щauryya-vikkrama-naya-vinaya-mаhаtmya-dhi(dhи)pa(ma)tva(ttva) pаtra-gata-va(bha)ktitva-
10. dharmma-vajayi-vijayitva-mano-nairmmaly-аdiguna(нa)-samuditasya varшa-щatam-abhivarddha-
11. mаna-koщa-daндa-sаdhana-santаna-putra-pautriнaх Yudhiштhira-vрtte-
12. r-Vvаkатakаnаm-mahаrаja-щrиX=Pрthivишeнasya sуna(no)х bhagavataщ-cakkrapанi(нeх)
13. prasаd-opаrjjita-щrи-samudayasya Vаkатakаnаm-mahаrаja-щrи-Rudrasenasya
14. sуnoх pуrvvarаja(j-а)nuvрtta-mаrgg-аnusаriнaх sunaya-bala-parаkkrame(m-o)ccha(cchi)nna-sarvva

Second plate : Second side.

15. vvipa(dviшa)х mahаrаjаdhirаja-щrи-Devagupta-sutapа(tаyа)m=Prabhаvati(tи)gupta(ptа)yаm-utpanna-
16. sya Vаkатaka-vaмщ-аlaкkаra-bhуtasya mahаrаja-щrи-Pravarasenasya sуnoх
17. Pуrvv-аdhigata-guнavaddayаvа(viщvаsаd-a)pahрta-va(vaм)щa-щriyaх Kosalа-Mekalа-Ma(mа)lav-а-
18. dhipati[bhi*]r-abhyarccita-щаsanasya Vаkатaka(kа)nаm-mahаrаja-щrи-Narendra-
19. senasya sуno[х*]=Kuntal-аdhipati-sutаyам mahаdevyаm-Ajjhita[bha*]ттаri-
20. kаyаm-utpannu(nna)sya atyanta-bhаgavatasya teja[х*]=kшamаya-(sa)nnidhаta(na)-bhуtasya
21. [maх]mma(gna)-va(vaм)щoddhati(rtu)-Vа(vaм)kатakаnаm-mahаrаja-щrиX=Pрthivишena(нa)sya vacanа[t*] ||

Third plate : First side .

22. Uttarapaттe-Щulkavaтanаm-aparataх Kurubhejгakasy-ottarataх Beннаnady-аhi-
23. X=pуrvvataх Piдerikаyа dakшiнataх Govasаhikа nаma nаmnа grаmaх svasи
24. mа-paricchaden-аnyagrаma-si(sи)ma(m-а)varjjaх(rjja)-Beннаtaтaka-Kа(kau)tsa-sagotra-Maheщvara-
25. svаmine ca tat-sagotra-Brahmasvаmine ca tat-sagotra-Harasvаmine
26. Varаhasvаmin-eti aihik-аmuшmike dharmmasthаne dattaх yatosma-
27. tya(t-sa)ntakа sarvv-аdhyakшa-niyoga-niyukt-аjга-sagvа(гcа)ri-kula-putr-аdhikрta-bhaтa(та)-
28. c-chа(щchа)trащ-c-аddhyuшita-pуrvvа-mamаjгay-аjгаpayitavyах [|*] viditam-astu vaх yath-аsmаbhi-

Third plate : Second side .

29. r-аtmano dharmm-аyur-bbala-vijay-e(y-ai)щvaryya-vivрddhayeх ih-аmutra hit-аrttham-аtm-а-
30. nugrahаya vaijayi[ka*] dharmmasthаne (see l.26,37) [see l.37-38] abhaтa-ccha(cchа)tra-prаveщyaх apаrampara-
31. go-vala(balи)vardda apumpa(шpa)-kшиra-sandoha[х*] acаrа-sanacarmm-акgаra[х*] a-lavaнa-kkriнa-
32. khanaka[х*] sarvva-ve(vi)штi-parihаrahрtaх saparikli(klu)pt-opapari-
33. kila kл(pta)[х*]=krikha-(а)candr-аdityaх(tya)-kаli(lи)yaх putro-pautr-anugаmi(mи) bhuгjatа(to) na
34. kenacid-ayahаnaX=karttavyaх sarvva-vikray-аbhissaмrakшitavya[х*]=para(ri)varddhayitavyaщ-ca[х |*]
35. yaщ-c-аsmac-chаsanam-agana(нa)yamаnaх svalpаm-api paribаdhа(dhам)t-ku(ku)ryyа-

Fourth plate : First side .

36. t-kаrayitа=vа tasya brаhmaнa-vvidetasya-sadaндaм нi(ni)grahaм kuryya(ryyа)ma [|*]
37. apуrvva-dattа(dattyа)-udakapуrvvam=atisрштaх [|*] (see l.26-27) ucitа(tам)щ-c-аsya pуrvvarаj-аnumanа(tам)
38. щ-cаturvvaidya-grаma-maryаdа-parihаrаn-vitarаmaх [|*] tadyathа akaravа (dа)yi(yи)-
39. daндa-нi(ni)grahaм kuryyаmaх(ma) [|*] api ca [|*] dharmmаdhikaraн atit-аneka-rа-
40. ja-dattа-sasyаntаn-aparipаlan-аrttha kиrttayаmaх [|*] eшyatt-kа(kа)la prabhaviшнu(шнu)-
41. gauravаd-va(d-bha)viшyаn-vijа(jга)payаmaх [|*] Vyаsagi(gи)to(tau) c-аtra щloko(kau) pramанi(ни)-karttavyo(vyau) [|*]

Fourth plate : Second side.

37. sa(sva)dattаm=paradattаvvа(ttам vа)| yo hareta vasundharа(rаm) | gavам щatasahasrasya |
38. hantuha(r=ha)rati duшkрta[m*] |[|1||*] шaштi-varшa-sahasrанi | svargge modati bhуmidaх [|*]
44. аcchettа c-аnumantа ca | tаnyeva narako(ke) vase[t*] [||2||] saмvatsaro-daщame
45. grihmаpakшe prathame divase prathame senаpatau
46. Viшнudante(tte) | likhitaм Щarvvadatten-eti ||

Seal:

1. Narendrasenas-sat-sуnoх
2. bhartu-Vа(r-Vа)kатakaщrщriyaх [|*]
3. Pri(pр)thivi(vи)шena(нa)-nрpateх(te)-
4. r-jjigишor-jjaya-щаsana[m||*]

______________________________________________________________________

Commentaries and variants.

L.10 -vajayi-: this three letters is superfluous. (Shirm.)
L.12 Read: щrиpрthiviшeнasya. (Shirm.)
L.26 Read: svаmina iti; dharmmasthаne etc. - this has been repeated in l.30. (Shirm.)
L.28 Read: trащca viщrutapуrvvayа. (Shirm.)
L.31 Read alavaнakiнva(or klinna) kreнi-. (Shirm.)
L.33 =krikha-these two letters are unnecessary. (Shirm.)
L.34 Read: kenacidvayаghаtaх karttavyaх. (Shirm.)
L.36 Read: kuryyаt kаrayиta, brаhmaнairvveditasya. (Shirm.)
L.39 In most grants read dharmadаrakaraнe. (Shirm.)
L.40 Read: atиt-аnekarаja-datta-saгchitana-paripаlan-аrtthaм this is usually followed by kрta-puнy-аnukиrttana-parihаr-аrtthaм na. (Shirm.)
L.37 First and third stop is unnecessary. (Shirm.)
L.38 Stop mark is unnecessary. (Shirm.)
L.44 Stop mark is unnecessary; read saмvatsare. (Shirm.)
L.45 Read: grишmapakшe. (Shirm.)