26. Mahurjhari plates, year 10.

RUSS. TRANSLATION

MAP

INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

Mahurjhari plates of Pрthivишeнa II. Year 10.
Ment. by S.B.Deo (Mahurjhari excavations, 1970-72, Nagpur, 1973, p.2). Publ. VSMA 1971, 1972 p.53-77 (V.B.Kolte); Shirmali, 78-81, 101-102.

First plate.

1. dрштam [|*] Svasti [|*] Pрthivisamudrаt [|*] agniштom-аptoryyаm-и
2. kthya-шoдaщy-atirаtra-vаjapeya-bрhaspatisava-sаdyaskra
3. caturaщvamedha-yаjinaх Viшнuvрddha-sagotrasya sa-
4. mrат=Vаkатakаnам=mahаrаja-щrи-Pravarasenasya sуno[х*]=sуno-
5. r=atyanta-svаmi-mahаbhairava-bhaktasya aмsabhаrasin-nive-
6. щita-щivaliкgo-dvahana-Щiva-suparituштa-samutpаdita-

Second Plate : First side.

7. rаja-vaкща(vaмща)nаm=parаkkram-аdhigata-Bhаgиratthyа(tthya)-mala-jala-mуrddh-аbhi-
8. шiktаnаn=daщ-ащvamedh-аvabhрtha-snаtаnам=Bhаraщivаnам=mahаrаja-
9. щrи-Bhavanаga-dauhitrasya-Gautamиputrasya putrasya Vаkа-
10. тakаnам=mahаrаja-щrи-Rudrasenasya sуnoх atyanta-
11. mаheщvarasya satya(tyа)rjjava-kаruнya-щauryya-vikkrama-naya-vinaya-
12. mаhаtmya-dhиmatva(ttva) pаtra-gata-bhaktitva-dharmma-vijayitva-mano-nai

Second plate : Second side.

13. rmmaly-аdiguнa-samuditasya varшa-щatam=abhivarddhamаna-koщa-da-
14. ндa-sаdhana-santаna-putra-pautriнaх Yudhiштhira-vрtter=Vаkатakа-
15. nам mahаrаja-щrи-Pрthivишeнasya sуnor=bbhagavaмtaмщ=cakkrapанaiх(нeх)-
16. prasаd-opаrjjita-щrи-samudi(da)yasya Vаkатakаnа(nам)-mahаrа-
17. ja-щrи-Rudrasenasya sуnoх pуrvvаrаj-аnuvрttа-mаrgg-аnusаriнaх
18. sunaya-bala-parаkram-occhinna-sarvva-dviшa[х*]=mahаrаjаdhirаja-щrи-

Third plate : First side.

19. Devagupta-sutаyам=Prabhаvatiguptаyаm=utpannasya Vаkа-
20. тakavaмщ-аlaкkаra-bhуtasya щambhoх prasаda-dhрti(ta)-kаrttayugasya-
21. mahаrаja-щrи=Pravarasenasya sуnoх pуrvv-аdhigata-gu-
22. нa-viщvаsаd-apahрta-vaмщa-щriya[х*] Kosalа-Mekalа-Mаla-
23. v-аdhipati[bhi*]r=abhyarccita-щаsanasya pratаpa-praнatаrа(ri)-[ща*]sanasya
24. Vаkатakаnам=mahаrаja-щri(щrи)-Narendrasenasya sуnoх Kuntal-аdhipati

Third plate : Second side.

25. sutаyам mahаdevyаm=Ajbhitabhaттаrikаyаm=utpannasya atyanna(nta)-bhаga-
26. vatasya tejaх kшamа-sannidhаna-bhуtasya magnavaк(vaм)щ-oddharttar-Vаkатakаnам
27. mahаrаja-щrи-Pрthivишeнasya vacanаt || Surambиrаjye Jamala-
28. kheтaka-mаrgge asmat-santakаs-sarvv-аddhya(dhya)kшa-niyoga-niyuktа а-
29. jга-saгcаri-kula-putr-аdhikрt-аbhaтаc-chа(щchа)trащ-ca-viщruta-
30. pуrvva-yаjгay-аjгаpayitavyах [|*] viditam-astu vaх yath-аsmаbhi-
31. r-аtmano dharmm-аyur-bbal-aiщvaryya-vivрddhaye ih-аmutra- hit-аrttha(rthaм) vaijayike-

Fourth plate : First side.

32. dharmmasthаne Somadaryyах apareнa-Nаndиpurakasya pуrvveнa [|*] Ubbhi-
33. lakasya dakшiнane | Jalakutkubhakasya uttareнa Jamalakheтa-
34. kanаma grаmaх Pрthivиpura-va(vа)stavyo Vаjasaneyi-Kащyapa-sa-
35. gotro(tra)-Viшнudatta-Bhavadattаbhyаm apуrvvadatyа-udaka-
36. pуrvvam=atisрштaх ucitамщ-c-аsya pуrvvarаj-аnumatам cаturvaidya-
37. grаma-maryyаdа-parihаrаn-vitarаmaх [|*] tadyathа akaradаyи
38. abhaтa-ccha(cchа)tra-prаveщyaх apаrampara-go-balи-varddaх apuшpa-
39. kшиra-sandohaх acаrа-sanacarmm-амgаraх alavaнa-kiнva-kreни(нi)
40. khanakaх sarvva-viштi-parihаra-parihрtaх sanidhih sopanidhih
41. sakлpt-opakлpteх(ptaх)-аcandr-аditya-kаlиyaх putra-pautr-аnugаmи
42. bhuгjato na kenacid-vyаghаtaх karttavyaх sarvvakriyаbhiх
43. saмrakшitavyaх parivarddhayitavyaщ-ca [|*] yaщ-c-аsmac-chаsanam-agaнaya-
44. mаnaх svalpаm=api paribаdhам kuryyаt=kаrayita vа tasya brаhma-
45. нair-аveditasya sadaндaм nigrahaм kuryyаmaх [|*] asmi(smiм)щ=ca dharmmа-da[ra*]karaнe

Fifth plate.

46. atиt-аnekarаja-dattа-saгcintana-paripаlana(naм) kрta-puнy-а-
47. nukиrttana-parihаr-аrtthaм na kиrttayаmaх [|*] saмkalp-аbhidyo(yo)ga-parаkram-o-
48. pajitаn-varttamаnаn-аjгаpayаmaх eшyata(t)-kаla prabhaviшнu-gauravа
49. d-bhaviшyаn-vijгаpayаmaх [|*] Vyаsagi(gи)taщ-c-аtra щlokaх pra-
50. mани-karttavyaх [|*] svadattам=paradattам vа hared=yo vai vasundharам [|]
51. gavам щatasahasrasya-hantur=harati duшkрtaм ||[1||*] saмvatsare
52. saptа(pta)daщe Kаrttika-щukla-pakшe dvаdaщyам senаpatau Ravidatte lilitaм(tam) ||

______________________________________________________________________

Commentaries and variants.

L.5 (For mahаbhairava) - since there is some space between aksharas ma and ha, it looks that the scribe has wiped off his mistake. (Shirm.)
L.6 Again, some wrong letter has been wiped off and, therefore, dva has been inscribed after a gap. (Shirm.)
L.16 For prasаd-opаr-: this letters are damaged on c.-p. (Shirm.)
L.35 Originally it was inscribed as dattyа but later was corrected as dattа. (Shirm.)
L.39 It should read klinna. (Shirm.)
L.52 The letters are damaged. However the word saptа(pta)daщe is clearly readable and this reading is undoubtedly correct. (Shirm.)