67. Godavari plates (set II).
JBBRAS, XVI, pp. 144 ff. and plate. (J.F. Fleet), SN. No. XI

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered somewhere in the former Godavari District, consists of a set of five copper plates (each measuring about 5 3/8" by 2 3/8") and a ring(1/4" in thickness and 3 1/2 in diameter) with an oval seal (1" by 1 1/8") with some emblem (destroyed by rust) on the counter-sunk surface. The whole set weighs 77 tolas. The following transcript is based on the facsimiles of the record published in JBBRAS, XVI, between pp. 116 and 117 (SN).

TEXT

First Plate, Second Side

1 siddham svasti [1*] Vijaya-Kаndалi-vаsakаt dеva-dvija-
2 guru-charaнa-samаrаdhan-аdhigata-nirati-
3 щaya-puнyanichayasya sakaлa-diкmaндalа-
4 ла(лa)кkаrabhуta-yaщasaх щrи-Prabhаkara-vikhyаta-

Second Plate, First Side

5 mahаrаjasya sуnuх ma(mа)tа-pitр-pаd-аnuddhyаtaх
6 щruti-smрti-vihita-pad-аrtth-аvabоdha-janita-pra-
7 jга-vivеka-niravagиt-аnupаlиtaщешa-varннащra-
8 ma-dharmmaх par-аnugraha-mаtra-prayоjana-pra-

Second Plate, Second Side

9 tipann-aisva(щva)ryya-guru-bhаra[х*] paramamаhещvaraх щrиmаn
10 Pri(Pр)thivi(vи)mуlа(la)ra(rа)jaх Tажupаka-viшaya-nivаsinaх
11 sarvvаn=еva rаштrakутa-pramukhаn=еvam=аjгаpa-
12 yati yathа [|*] viditam=astu bhavtаm(tам) щrut-аbhija-

Third Plate, Flrst Side

13 na-vрtta-sampat-prabhа-bhаsur-оdаra-puruшa-ratna-nikara-prasу-
14 ti-hеtu-prakhyаta-Maнalkuдi-vаstavya-dvij-аtyanta(nt-а)cha(ccha)-
15 payоdhi-sambhуta-щиtaraщmеr=asakkрrda(kрd=a)vаpta-chаturddanta-
16 saмgrаma-vijayasya Mitavarmmaнaх priya-tanayеna

Third Plate, Second Side

17 sarabhasam=Indrabhaттаraka-samutpаtan-аbhilашa-samudi-
18 ta-pramudit-ащешa-nрpati-kkр(kр)ta-tumula-sama-
19 r-аdhirудha-Supratиk-аnеkap-аbhimukha-samada-Kumu-
20 da-dvirada-nipаtan-аdhigаta-bhuvanatala-vita[ta]-

Fourth Plate, First Side

21 vipula-viщuddha-yaщasа щrиmad-Indrаdhirаjеna sva-m[а]tа-
22 pitrох puнy-аvаpti-nimitta[м*] vijгаpitеna mayа Viлеndi-
23 Rекguтa-Karmpaв-Аnukуrанаm chaturнна[м*] grаmана[m*]
24 maddhyе Cуyipаkо nаma grаmaх Upаddhyаya-kula-sambhу-

Fourlh Plate, Second Side

25 tеbhyо nаnа-gоtrеbhyas=tri-catvаriмщad-Аtharvvaнika-kuli-
26 bhyо=agrahаrиkkр(kр)tya datta[х|*] sa sarvvе(rvvai)r=еva paripаlanиyо vi-
27 щешенa hastikощa-vиrakощаbhyаm [|*] api cha [|*] Sva-dattам
28 para-dattам vа yо harеta vasundharаm[|*] gavам щata-saha-
29 srasya hantu[х*] pibati kilbiшa[m] [||1*] Шaштi-varшa-saha-

Fifth Plate, First Side

30 srанi svarggе mоdati bhуmida[х|*] аcchеttа c=аnumantа ca tаny=еva narakе
31 vasеt [||2*] Tаm=еva rakшatа(tо) yatnаt nibоdhaх(dha) kkр(kр)tinaх=phalam [|*] n=aika-kalpa-
32 sahasrани(нi) divi dеvai[х*] sa dиvyati [||3*] Bahubhir=vvasudhа dattах(ttа) bahubhi-
33 щ=ch=аnupаlitа [|*] yasya yasya yadа bhуmi[s*]=tasya tasya tadа phalam [||4*]
34 аjгapti[х*] sva-mukhaм(kham) [|*] Pravada(rddha)mаna-vijaya-rаjya-samvatsarанi paгchа-vi[м*]щa[tiх*] 20 5
35 Vаsа 4 divasam 3 [||*]