Rock-edict XI

A B
Er devаna[м]piye hevaм аhа nathi edise dаne аdise
Ka devаnaмp[i]ye priyadaшi [l]аjа hevaм hа nathi h[e]дiшe dаne adiшa
Ma devanapri[y]e priyadraщi raja evaм aha nasti ediщe dane [a]diщe
Sh devana[м]priyo priyadraщi raya evaм hahati nasti ed[i]щaм danaм yadiщaм
Gi devanaмpriyo piyadaшi rаjа ev[a]м аha nаsti etаrisaм dаnaм yаrisaм
P devаnaмpiye piyadaшi lаjа hevaм аhа nathi hedise dаne аdise

 

Er dhaмmadаne dhaмmasa[м]thave dhaмmasavibhage dhaмmasaмbadhe
Ka dha[м]madаne dhamaшav[i]bhage | dhaмmaшambadh[e]|
Ma dhramadane dhramasaмtha[v]e dhramasaмvibhaga dhramasa[м]ba[м]dh[e]
Sh dhramadana dhramasaмstav[e] dh[r]amasaмvibhago dh[r]amasaмba[м]dha
Gi dhaмmadаnaм dhaмmasaмstavo vа dhaмmasaмvibhаgo [vа] dhaмmasaмbadho va
P dhaмmadаne dhaмmasaмthave vа dhaмmasaмvibhаge vа dhaмmasaмbadhe vа

 

C
Er ta[si] esa dаsabha[тaka]si sa[м]mаpaтipati matapitu-
Ka ta[ta] eшe dашabhaтakaшi | шamyаpaтipati mаtаpituшu |
Ma tatra eшe dasabhaтa[ka]si samyapaтipati mata[pitu]шu
Sh tatra etaм dasabhaтakanaм saмmmapaтipati matapituшu
Gi tata idaм bhavati dаsabhatakamhi samyap[r]atipatи mаtari pitarа sаdhu
P tata esa/iyaм hoti dаsabhaтakasi samyаpaтipati mаtаpitusu

 

Er susуsa mitasaм[thu]tanаtikаnaм samanabaмbhanаna[м] dа[ne] pаnаnaм
Ka шuшuша mitaшaмthutanаtikyаnaм samanа[ba]мbhanаnа [dа]ne pаnаnaм
Ma su[щru]шa mitrasaм[stuta]гatikana щramaнabramaнana dan[e] praнana
Sh suщruшa mi[t]rasaмstutaгatikanaм щramaнabramaнana dana praнana
Gi sus[r]usа mita[sa]stutaгаtikаnaм bаmhaнanas[r]amaна[naм] sаdhu dа[naм] prанаnaм
P susуsа mitasaмthutanаtikаnaм samanabaмbhanаnaм dаne pаnаnaм

 

D
Er anаlaмbhe esa vataviye pitinа pi [pu]tena pi bhа[ti]nа pi suvаmi-
Ka anаl[aм]bhe eшa vatav[i]ye pi[t]inа pi pute[na] pi bhа[t]inа pi ш[a]vаm[i]-
Ma [ana]rabhe [e]шe vataviye pituna pi putrena pi bhratuna pi spami-
Sh anara[м]bho etaм vatavo pituna pi putrena pi bhratuna pi [spa]mi-
Gi anаraмbho sаdhu eta vatavyaм pitа va putrena va va bhаt[а] va
P anаlaмbhe esa vataviye pitinа pi putena pi bhаtinа pi suvаmi-

 

Er ke[na] pi mitasaмthutena pi а paтivesiyenа [pi] iyaм sаdhu iyaм
Ka kyena pi mitaщaмthutаnа avа p[a]тiveшiyen[а] iy[a]м ша[dhu] iyaм
Ma ke[na] pi mitrasaм[stu]t[e]na ava paтiveщiyena iyaм sa[dhu] iyaм
Sh kena pi mitrasaмstutana ava prativeщiyena [i]ma[м] sadhu imaм
Gi mitasastut[a]гаt[i]k[e]na va аva paтиvesiyehi ida sаdhu ida
P kena pi mitasaмthutena pi аva paтivesiyenа (pi) iyaм sаdhu iyaм

 

E
Er kaтaviye se tatha kalaмtu hidaloke ca kaм аla[dhe ho]ti p[а]lata ca
Ka kaтaviye [щ]e tathа kala[мta] hidalokikye ca kaм аladhe hoti palata c[а]
Ma kaтaviye se tatha karata[м] hi[dalo]ke [ca] kaм aradhe ho[ti pa]ra[tra] ca
Sh kaтavo so tatha karata[м] ialoka ca a[ra]dheti paratra ca
Gi ka[tav]ya[м] so t[a]thа karu ilokacasa аradho hoti parata ca
P kaтaviye se tathа kalaмtaм hidaloke ca kaм аladhe hoti palata ca

 

Er anaмtaм [pu]нaм pasavati tena dha[мma]dаnenа
Ka anata punа paщavati tenа dhaмmadаnenа
Ma ana[м]taм puнaм p[r]asavati te[na dhra]madanena
Sh anataм puгa prasavati [te]na dhramadanena
Gi aмnaмtaм puiгaм bhavati tena dhaмmadаnena
P anaмtaм puмнaм pasavati tena dhaмmadаnenа