61. Rаmatиrtham plates, year 27
EI, XII, No. 17. (Hultzsch, E.), SN. No. VI

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, from Rаmatиrtham (near Vizianagaram, Visakhapatnam District, A.P.) consists of three copper plates (8.25" by2") and an oval copper ring (3" by 3.6") with an oval seal (1.5" by 1.4") showing the faint figure of an advancing lion or tiger (facing proper right) with its left fore-paw raised, neck errect, mouth wide-open, and the tail raised above the back so as to end in a loop. The set weighs 75 tolas. The following transcript is based on the plate of the record published in EI, XII, facing p. 134 (SN).

TEXT

First Plate, Second Side

1 Svasti[|*] Pura-Nisaкgama-vаsakаt bhagavac-Chrиparvvata-svаmi-pаd-аnuddhyаta[х*] sakalamahи-maндal-аvanata-
2 sаmanta-makuтa-maнi-kiraн-аvalидha-caraнa-yugо vikhyаta-yaщах щrиman-mahаrаja-Mаdhavavarmmа tasy=о-
3 rjjita-щrи-Viшнukuндi-pаrtthiv-оdit-оdit-аnvaya-tilaka-samudbhуt-aikаdaщ-ащvamеdh-аvabhрth-аvadhauta-jagat-kalma-
4 шa[sya*] Kratusahasra-ya(yа)jinaх snаna-puнy-оdaka-pavitrиkрta-щirasaх sat-putrо mаtа-pitрi-pаdаnudhyаt-оbhaya-vaмщ-аtmaj-аlaкkаra-

Second Plate, First Side

5 bhуtaх щrиmаn=Vikkramеndrаkhyо rаj=аsy=аpi c=аnеka-cаturddanta-samara-щata-sahasra-saкghaттa-vijayи priya-sуnuх catur-u-
6 dadhi-nрpati-makuтa-maнi-mayуkha-vichurita-pаdаmburuhaх paramamаhещvaraх щrиmаn=Indravarmmаkhyа(khyо) rаjа Pлakki-rаштrе Peru-
7 vадaka-grаma-samavеtаn=kuтumbinas=samаjгаpayati [|*] asty=ешa Peruvатaka-grаmaх sva-puнy-аbhiphala-vрddhayе
8 Mандиrasagоtrаya Nagnaщarmmaне Taitti(tti)rиyaka-brahmанаy-а-candra-tаrakam=agrahаrиkрtya sarvva-kara-bhara-vipramuktо

Second Plate, Second Side

9 mаyа tаbra(mra)-щаsan-акkito dattо=dhunа[|*] yuшmаbhir=apy=asmai brahmaнаya yad=atra phalam=ucitaм ta-
10 d=dаtavyam(vyaм) vacana-prешaн-аdikaм ca kаryyaм-sarvvaм sadа karttavyaм(vyam)[|*] Mа(А)jга svayaм=еva [|*] yе ca bhaviшya-bhаvinо rаjа-
11 naх tамщ=ca bubоdhayаmi [|*] yuшmаbhir=apy=anumantavyо rakшitavyaщ=ca sva-puнya-phala-prаpty-arttha-
12 m=еtasminn=ешо(v=а)rtthе Vyаsa-Manu-gitаг=chlоkаn=udаharanti || Шaштhiм(штiм) varшa-sahasrанi svarggе mоdati bhуmidaх [|*]

Third Plate, First Side

13 аkшеptа c=аnumantа ca tаny-еva narakе vasеt [||1*] Bahubhir=vvasudhа dattа bahubhiщ=c=аnupаlitа[|*]yasya yasya ya-
14 dа bhуmi[s*]=tasya tasya tad[а*] phalam [||2*] Sva-dattам para-dattам vа yatnа-d=rakшa Yudhiштhiraх(ra |) mahиm=mahimatам щrештha dаnаc=chrеyо-
15 nupаlanaм(nam) [|| 3*] Bhуmi-dаnаt paraм dаnaм(na)n=na bhуta[м*] na bhaviшyati[|*] tasy=aiva haraнаt=pаpaм na bhуtan=na bhaviшyati |[|4*] Щrиmatо rаjyakа-
16 laх varшша(rша)н=Indravarmmaнaх saptа(pta)-viмщatikaм Jyештha-mаsa-щukla-pakшa-saptamyам dattо grаmaм(maх) [|*] tasminn=еva щаsana-nisargga iti saмbоdha-
17 nа tе |||