62. Chikkulla plates, year 10
EI, IV, No. 25. Kielhorn, F.; SN. No. VII

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter discovered in the Chikkulla agrahаra (Tuni Division, East Godavari District, A.P.) consists of five copper plates, (each measuring about 7" by 21/4") and a copperring (about 1/4" thick and 3" in diameter) with a circular seal (1 3/8" in diameter) bearing in relief, on a slightly countersunk surface, a well executed lion, which stands to the proper right, raises the right fore-paw, opens the mouth, and apparently has a double tail. The weight of the set is not known. The subjoined transcript is based on the plates of the record published in EI, IV, facing pp. 196-97 (SN).

TEXT

First Plate, Second Side

1 siddham svasti [|*] vijaya-Lеnduлуra-vаsakаd=bhagavataх Щrиparvvata-
2 svаmi-pаd-аnuddhyаtо Viшнukuндi(нди)nаmmе(m=е)-kаdaщ-ащvamеdhаvabhrit-а-
3 vadhauta-jagadka(t-ka)lmaшasya kratusahasra-yаjina[х*]
4 sarvvamеdh-аvаpta-sarvva-bhуta-svаrаjasya bahusuvarнa-pauндarиka-puruшamеdha-

Second Plate, First Side

5 vаjapеya-yуthya-шодaщi-rаjasуyaprаdhirаjya-Pra(Prа)jаpaty-а-
6 dy-anеka-vividha-pрthu-guru-[kratu*]-vara-щata-sahasra-yаjina[х*] kratu-var-аnuштhа-
7 tаdhiштhа pratiштhita-paramештhitvasya mahаrаjasya sakala-jaga-
8 nmaндala-vimala-guru-pri(pр)thu-kшitipati-makuтa-maнi-ga[нa]-

Second Plate, Second Side

9 nikar-аvana(dа)ta-pаda-yugaлasya Mаdhavavarmmaнa[х*] prana(нa)pt[а]
10 Viшнukuндi-Vаkатa-vaмщa-dvay-аlaмkрta-janmanaх щrи-Vikramеndravarmma-
11 na[х*] priya-naptа spu(sphu)ran-niщita-nistriмщa-prabh-аvabhаvi(si)t-ащешa-jagan-maндa-
12 l-аdhiштi(штhi)tasya bhru(bhrу)bhaкgakara-vinirdhуta-samagra-dаyаdasya anеka-chа-

Third Plate, First Side

13 tur-ddanta-samara-saмghaттa-dvirada-gaнa-vipula-vijayasya yathа-vidhi-
14 viniryyаpita-ghaтik-аvаpta-puнya-saмcayasya satata-bh[у]mi-gо-
15 kanyа-hiraнya-pradаna-pratilabdha-puнya-jиvit-оpabhоgasya pa-
16 rama[mа*]hещvarasya mahаra(rа)jasya щrи-Indrabhaттаrakavarmmaнa[х*] priya-

Third Plate, Second Side

17 j[y]ештha-putrо gariштa(штhaх) щaiщava еva sakala-nрpa-guн-аlaмkрta-
18 sya samyag=adhyаrоpita-sakala-rаjya-bhаra[х*] parama-mаhещvarо
19 mahаrаja[х*] щri(щrи)mаn=Vikramеndravarmmа еvam=аjгаpayati[i*] Nata-paтyам Kр-
20 шнabe[нн]а-taте Rаvirеva-grаmasya dakшiнa-pуrvvasyам diщi Rеgо-

Fourth Plate, First Side

21 nвan=nаma grаma|х*] sakala-jaga[t*]-traya-nаthasya щiщu-щaщi-kar-аvadа-
22 ta-щubhrиkрta-jaта-makuтasya bhagavatas=Triymbha(mba)kasya bhavatе
23 Sоmagirещvarаnаthаya dattaм[|*] rаjга vacanаd==gаravен=аjгам kа-
24 rayiti [| yaх*] kaщchid=еnam=pаlаyati sо Rudralоkе dеva-gaнa-

Fourth Plate, Secood Side

25 kоти-sa(щa)ta-sahasrенa svarggиna-sukhaм mоdati [||*] Vija-
26 ya-rаjya-saмvassa(tsa)rambuл 10 mаsa-pakkaм 8 gihmа 5 [||*]
27 Bahubhir=vvasudhа datt[а] bahubhiщ=ch=аnupаlitа [|*] yasya
28 yasya yadа bhуmiм(mis)=tasya tasya tadа phalam [||*]

Fifth Plate, First Side

29 Sva-dattaм(ttам) para-dattaм(ttам) vа yо harеti(ta) vasundharаm [|*]
30 шaштiм varшa-sahasrанi narakе pachyatе dhruvam [||2*]
31 Gаvо(щ==cha) bhуmi[м*] tathа bhаryyа a(а)kramya hara mа nayа(ya) [|*]
32 srаvayanti [hi*] rаjаnам(naм) brahma-hatyа cha lipyati(tе) || [3*]