previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

27. Halsi. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA, VI, pp. 25-27, No.XXII and plate (Fleet); Go, 91-97 (24); GaiK, 112-114 (23). Set of 5 plates, the device on the seal of the ring of which is entirely worn out (Gopal). Verses 1, 16 Аryа, 2 Vasantatilakа, 3 Щаlinи, 4 Upajаti (Indravajrа and Upandravajrа), 5-9, 13-15 Anuштubh, 10 Vaмщastha, 11, 12 a peculiar mixture of Indravaмща (12 letters) and Upandravajrа (11 letters) (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 jayati bhagavаг=Jinеndrо guнarundraх prathita-parama-kаruнikaх (|*) trailоky=а-
2 щvаsakarи dayаpatаk=оcchritа yasya ||(1 ||*) svаmi-Mahаsеna-mаtр-gaн-аnu-
3 dhdyа(ddhyа)tаnам Mаnavya-sagоtrанам Hаritиputrанам pratikрta-svаdhdyа(ddhyа)yaca[rccа]-

SECOND PLATE, FIRST SIDE

4 pаragанаm sva-kрta-puнya-phal=оpabhоktрнаm sva-bаhuvиryy=opаrjjit=orjji-
5 t-aiщvaryya-bhоga-bhаginаm sad=dharmma-sad=ambаnа(nам) Kadambаnаm || Kаkustha-
6 varmma-nрpa-labdha-mahаprasаdaмх(daх) saмbhу(bhu)ktavаг=chita-nidhiщ=Щrutakиrtti-bhоjaх (|*)

SECOND PLATE, SECOND SIDE

7 grаmaм purам nршu varaX=puru-puнyabhаgи Khетаhvakaм yajana-dаna-day=о-
8 papannaх ||(2||*) tasmin=svaryyаtе Щаntivarmm=аvanищaх mаtrе dharmm=аrtthaм dattavаn=-
9 makиrttех (|*) bhуmau vikhyаtas=tat=sutaщ=Щrи-Mрgещaх pitr=аnujгаtaм dhаrmmikо dаna-

THIRD PLATE, FIRST SIDE

10 m=еva ||(3||) щrи-Dаmakиrttеr=uru-puнyakиrttех sad=dharmma-mаrgga-sthita-щuddha-buddhех (|*) jyаyа-
11 n=sutо dharmma-parо yaщasvи viщuddha-buddhyа(ddhya)кga-yutо guнаdyaх(дhyaх) ||(4||*) аchаryyair=Bandhu-
12 шенаhvaiх nimitta-jгаna-pаragaiх (|*) sthаpitо bhuvi yad=vaмщaх щrи-Kиrtti-
13 kula-vрddhayе ||(5||*) tat=prasаdеna labdha-щrих dаna-pуjа kriyоd-yataх (|*) guru-

THIRD PLATE, SECOND SIDE

14 bhaktо vinиt=аtmа parаtmahita-kаmyayа ||(6||*) Jayakиrtti-pratиhаraX=prasаdаn=nрpa-
15 tе Ravех (|*) puнyаrtthaм svapitur=mmаtrе dattavаn=Purukhетakaм(kam) ||(7||*) Jinеndra-mahimа-
16 kаryyа pratisaмvatsaraм kramаt (|*) aштаhakрta-maryyаdа Kаrttiky=аntad=dhan=а-
17 gamаt ||(8||*) vаrшikамщ=caturо mаsаn Yаpanиyаs=tapaщvinaх (|*) bhu[гjиraмs=tu]

FOURTH PLATE, FIRST SIDE

18 yathаnyаyyam mahim-ащешavastukam ||(9||*)
Kumаradatta-pramukhа hi sуrayaх
19 anеka-щаstr-аgama-khinna-buddhayaх (|*) jagaty=atиtаs=su-tapоdhanаnvitа=gано-
20 ёsya tешам bhavati pramанa(taх) dharmm-еpsubhir=jjаnapadais=sanаgaraiх
21 Jinеndra-pуjа satataм praнo(не)yа (|*) iti sthitiм sthаpitavаn=Ravищaх Palа[щikа]-

FOURTH PLATE, SECOND SIDE

22 yам nagarе viщаlе ||(11||*) sthity-аnayа pуrvva-nрp-аnujuштayа yat=tаmra-patrешu ni-
23 baddham=аdau (|*) dharmm=аpramattеna nрpенa rakшyaм saмsаradошaм pravicаryya
24 buddhyа ||(12||) Bahubir=vvasudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya yasya
25 yadа bhуmis=tasya tasya tadа phalam ||(13||*) Sva-dattам para-dattам vа yо harеta

FIFTH PLATE, FIRST SIDE

26 vasundharам(ram) (|*) шaштiм varшa-sahasrанi narakе pacyatе bhрщam ||(14||) adbhir=dattaм tribhi-
27 r=bhuktam(м) sadbhiщ=ca-paripаlitam (|*) еtаni na nivarttantе pуrvva-rаja-kрtаni ca ||(15||*)
28 yasmiг-Jinемdra-pуjа pravarttatе tatra tatra dещa-parivрddhiх
29 nagarанам nirbhayatа tad=dещa-svаminаг-c=оrjjа || namо namaх (||)