previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

28. Kащipura. Kащipura Davanagere d., Karnataka. Named by Go as Durmаya (granted village) grant. MyAR., 1943, pp.48 ff. and plate VII (M. H. Krishna); Go, 97-102 (25); GaiK,115-117 (24). Set of 3 copper-plates, in the possession of an individual. The ring to which the plates are strung, is souldered to a circular seal bearing the figure of a lion in high relief (Gopal).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 Oм| svasti (||) jitam=bhagavatа (|*) vijay=оcchriкgayаm svаmi Mahаsеna-mаtр-gaн-аnuddhyаt=аbhiшiktаnам Mаnavya-sa-
2 gоtrанам Hаritи-putrанам pratikрta-svаddhyаya-carccа-pаrанаm ащrita-janаmbаnаm
3 Kadambаnаm aщvamedh=аvabhрta(tha)-snаna-pavitrиkрt=аnvayаnаm trivargga-sampannа(nам)
4 щrиman Ravи-mahаrаjа(jaх) || Durmmаya-grаmе gрha-vastunа s=аrddhaм шaн=нivarttanи (||)
5 Аsandi-viшayе Karaгja-grаmе caturttha-varttanи | Aлavura-grаmе caturttha-varttanи (|*)

SECOND PLATE, FIRST SIDE

6 Аnegalli-grаmе dvi-varttanи || sa dattavаn=vidhinа Vaiщаkha-Paurннamаsyам pratigrahе (|*)
7 sa-dakшiнaм s=оdakam=asya pанau dadau prayatnаt=parihаra-sarvvam || Аtrеya-sa-
8 gоtrаya vidita-kul=оdgamanаya vеda-pаragаya askhalita-
9 vрttayе parama-nistаragаya Triyambakasvаminе || yaX=pаtа pаlayitа vа
10 sa-puнya-phalam=avаpnоti y=оpi hartа hаrayitа vа sa-paгca-mahаpаtaka-

SECOND PLATE, FIRST SIDE
11 saмyyuktо bhavati || Mаnavе ca prоktam ||
12 bahubhir=vvasudhа bhuktа rаjabhis=Sagar-аdibhi(х) | yasya yasya yadа bhуmi(х) tasya tasya tathа(dа) phalam ||(1||)
13 sva-dattаm=para-dattам vа yо harеta vasundharа(m*) | шaштhiм(штiм)-varшa-sahasrанi viштаyам jаyatе krimi(х ||2||*)
14 svan=dаtuм su-mahac=chakyaм duXkam=anyаrtha-pаlanam (|*) dаnaм vа pаlanaм v=еti dаnаcchrеy=оnupаlanam ||(3||*)
15 adbhir=dattaм ti(tri)bhir=bhuktam sadbhiщ=ca paripаlanam (|*) еtаni ca nivarttantе pуrvva-rаja-kрtаni ca ||(4||*)

THIRD PLATE, FIRST SIDE

16 anyаyеna kрtа bhуmiм(miх) anyаyеna ca hаritа (|*) harantyо hаrayantyaщ=ca ha(na)ntyа saptamaм kulaм ||(5||*)
17 brahmasvеna viшaм ghоraм na-viшair=viшam=ucyatе | viшam=еkаkinaм hanti brahmasvaм putra-pautri(tra)kaм ||(6||*)
18 brahmasvеna tu yac=chidraм pracchаdayati(yitu)m=icchati | tac=chidraм щatadhа bhuktа vinащam=adhigacchati ||(7||*)
19 brahmasvaм praнayаt=bhu(dbhu)ktaм щarиraм da(hya)ti Lakшmaнa | balеn=аkramya Saumitrи(tre) dahatyа saptamaм kulam||(8||*)
20 aщani-hatam=agni-dagdhaм cоra-haraм rаja-daндa-parihuшitaм(tam)| bhavati khi(ki)la-s-аvaщешaм

THIRD PLATE, SECOND SIDE

21 na ca brаhmaнa-manyutа(nа) hatam (||9||*) iti rаjy=аbhivрddhir=astu