previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

36. Dеvagiri, щrи-Kршнavarmman and yuvarаja Dеvavarmman. Dеvagiri, Haveri t., Dharwad d., Karnataka. JBBRAS, XII, pp.300 ff. (K.T. Telang); IA, VII, pp. 33-35ff. No.XXXV; Go, 135-139 (37); GaiK, 129-130 (31). 3 copper-plates was discovered while excavating a tank at Dеvagiri; on the rectangular seal attached to the ring of the copper-plate set is engraved the figure of some god or man, sitting or reclining upon some animal facing right with its head turned to the left. He has also indicated in a footnote that the head portion alone, most probably of a deer with small horns, is visible (Gopal). Verses 1-7 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham (|*) vijaya-Triparvvatе svаmi-Mahаsеna-mаtр-gaнa(н-а)nudhyаt-аbhiшiktasya Mаnavya-sagоtrasya
2 pratikрta-svаdhyаya-carcyа(rccа)pаragasya аdikаla-rаjarшi-biмbаnам ащrita-janаmbаnам
3 Kadambаnам dharmma-mahаrаjasya aщvamеdha-yаjinaх samar-аrjjita-vipul-aiщvaryyasya
4 sаmanta-rаja-viщешa-ratnasu(sya) Nаgajаn-аkramya dаy-аnubhуtasya щarad-amala-

SECOND PLATE, FIRST SIDE

5 nаbhasy=udita-щaщi-sadрщ=aikаtapatrasya dharmma-mahаrаjasyaх priya-
6 tanayо Dе[va]varmma-yuvarаjaх sva-puнya-phal=аbhikамkшayа trilоka-bhуta-hita-dещinaх
7 dharmma-pravarttanasya Arhataх bhagavataх caityаlayasya bhagna-saмskаr=аrccana-mahimаrtthaм
8 Yаpanиya-[sa*]кghеbhyaх Siddha-kеdаrе rаja-mаnеna dvаdащa-nivarttanаni kшеtraм dattavаn (||*) yо(ё*)sya

SECOND PLATE, SECOND SIDE

9 apaharttа sa paгca-mahаpаtaka-sa(saм)yuktа(kto) bhavati so (yо)(ё*)sy=аbhiracci(kшi)tа sa puнya-phalam=aщnutе
10 uktaм caм(ca) (|*) pa(ba)hubhir-vya(r-vva)sudhа bhuktа rаjabhis=Sagar-аdibhiх (|*) yasya yasya yadа bhуmiх tasya tasya
11 tadhа(dа) phala(m) ||(1||*) adbhird=dattaм tribhir=bhuktaм sadbhiщ=ca paripаlitaм(tam) (|*) еtаni na nivarttantе pуrvva-rаja-kрtаni ca ||(2||*)
12 svaм dаtuм sumahac=chakyaм duхkha[m*=a]nyаrttha-pаlanaм(nam) (|*) dаnaм vа pаlanaм v-еti dаnаc-chrеyо(ё*)nupаlana[m] ||(3||*)

THIRD PLATE, SECOND SIDE

13 sva-dattам para-dattам vа yо harеta vasundharам(rаm) (|*) шaштiм-varшa-sahasrанi narakе pacyatе tu saх ||(4||*)
14
щrи-Kршнa-nрpa-putrенa Kadamba-kula-kеtunа (|*) raнapriyенa Dеvеna dattа bhуmiss=Triparvvatе ||(5||*)
15 dayаmрta-sukhа-svаda-pуta-puнya-guнa(нe)psunа (|*) Dеvavarmm=aikavиrенa datta(ttа) jainаya bhуr=iyaм(yam) ||(6||*)
16 jayaty=Arhaмs=trilokещaх savva(rvva)-bhu(bhу)ta-hitaм-karaх (|*) rаgаdy=ari-harо(ё*)nantо(ё*)nanta-jгаnadрg=Ищvaraх ||(7||*)