previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

37. Anaji. Anaji, Davanagere t., Chitradurga d., Karnataka. EC, IX, Dg. 161 (B.L. Rice); Go,12-123 (33). Engraved on a stone, in a field (Gopal).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

1 svasti parama-mаhещvaraх mаtа-pitр-pаda-bhaktaх Аtrеya-sagоtraх Sоma-vaмщ-оdbhavaх
Ikшvаkubhir=api rаjarшibhiх kрtаvаhaх
2 vivаhаnам Kеkayаnам kulе jаtaх
Щivanandavarmmа sva-dещasya kшayе Naнakkаsa Pallava-rаja-Kрiшнavarmma-rаjayох
3 samarе tumulini pravрttе Kрiшнavarmmarаja-sainyе bhagnе praщamita-hрidayaх saкkalita-saкkalpaх kрta-darbbha-щayanaх pavitram=abhyava-
4 hаramанayaх chirakаl-аvasthаyinим kиrttim=abhilaшan щruti-smрiti-vihita-щиla-guне-jаnаnaх manuшya-bhоga-viraktamаnаs=svargg-аvаpti-kрit=е-
5 kшaнaх Indra-lоka-sukham=akаmayata аchandratаrakam=аtmanо vaмщasya parama-щivaм vitanvan vиryya-щauryya-vikkrama-pratаpairv=vaщaщ=щauryya-karmma-paraм-
6 par-ащlаgha-viщешaнa-viщешitaх sura-gaнаnаm=abhimatаm=аbhigataх abhigamy=аpi sva-vamщa-sthаpaka-jana-puнya-karmaна yuktaх
7 yаvad=yaщо lоkе vicharati tаvantaм kаlaм puruшaх divi nivasati pramudita-hрidaya iti