previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

42. Щivaллi, year 7. Щivaллi Shikaripur t., Shimoga d., Karnataka. KSSPP, Vol. LXIX. pt. I (Sri. Devara Kondareddi); Go, 143-147 (39); Copper plate inscriptions from Karnataka: Recent discoveries (M.S.Nagaraja Rao, K.V.Ramesh), pp.1-4 and pl; GaiK, 141-143 (36). This and No.44 below are two sets of copper-plates originally discovered in a field near the Prabhudеva's throne a 1 km away from Щivaллi and preserved in the Агjanеya temple. This set contains 3 plates strung by a ring with the seal of a lion (Gopal). Verses 1-2 Anuштubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text

FIRST PLATE, SECOND SIDE

1 svasti (|*) щrи-vijaya-Vaijayantyам svаmi-Mahаsеna-mаtр-gaн-а-
2 nudhyаt=аbhiшiktаnам Mаnavya-sagоtrанам Hаritи-putrанам pratikр-
3 ta-svаdhyаya-carccа-pаragанам aщvamеdh=аvabhрtha-snаna-pa-
4 vitrиkрt=аnvayаnам dharmma-pratibiмbаnам sva-yaщaX=prasara-dhavalitа-
5 neka-giri-nitaмbаnам ащrita-jan-амbаnам Kadaмbаnам vimala-ku-

SECOND PLATE, FIRST SIDE

6 la-nabhо-maндala-tal=оdita-sahasra-kiraнaх anеka-janmаntar=о-
7 pаtta-vipula-puнya-skandhaх parama-bhаgavataх щrи-Kр-
8 шнavarmma-dharmma-mahаrаjaх аtmanaх pravarddhamаna-rаjyе(jya)vija-
9 ya-saмvatsara(rе) saptamе Kаrttika-Paurннamаsyаm asmai brаhmа(hma)наya
10 Aupamanyava-sagоtrаya Ratisvаminе

SECOND PLATE, SECOND SIDE

11 Рgvеda-Yе(ya)jur-vеda-Sаma-vеda-pаragаya щruta-yе(ya)jгa-vi-
12 dyаya шaт=karmma-niratаya yama-niyama-sv-аdhyаya-parаya Banda-
13 nikе-grаmе pуrva-dig=bhаgе Mаhещvari-kшеtrе sиm-аntaruhita-dakшiнa-pа-
14 rщvе Sаnta-taтаkе adhо-bhаga-prasрta-jala-pravahi-Niдuvoжa-nаmа(ma)dhe-
15 ya-kшеtraм Kаrppaтещvara-mаnеna шaн=нivarttanaм sa-hiraнyaм
16 s=оdakaм saмpradattavаn (|*) tasy-aiva grаma-da-

THIRD PLATE. FIRST SIDE

17 kшiнa-digbhаgo gрha-nivещaг=ca (|*) еtad=avа(va)dhаryya yо(ё*)smаt kul=аbhyanta-
18 ra-gatо(ё*)nyо vа-rаga-dvешa-lоbha-moh=аdibhir=abhibhуtо hiмsyаt sa paгcha-mahа-
19 pаtak-оpapаtaka saмyyu(yu)ktо bhavati (|*) yо(ё*)bhi-pаlayitа sa tat=puнya-phala-
20 bhаg-bhavati (|*) uktaг=ca bahubhir=vvasudhа bhuktа rаjabhis=Sagar=аdibhiх (|*) yasya yasya yadа bhу-
21 mi(х*) tasya tasya tadа phalam (||1||) sva-dattам para-dattам bа(vа) yо harеta vasundharам(rаm) (|) шaштi-varшa-sa-
22 hasrанi narakе pacyatе tu saх (||2||*)